________________ 1. 108. 13] आदिपर्व .. [1. 109. 19 अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः। भार्यया सह तेजस्वी मृगरूपेण संगतः॥ 7 दीर्घबाहुर्महाबाहुव्यूढोरुः कनकध्वजः // 13 संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् / कुण्डाशी विरजाश्चैव दुःशला च शताधिका। क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः // 8 एतदेकशतं राजन्कन्या चैका प्रकीर्तिता // 14 मृग उवाच / नामधेयानुपूर्येण विद्धि जन्मक्रमं नृप / काममन्युपरीतापि बुद्ध्यङ्गरहितापि च / सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः // 15 वर्जयन्ति नृशंसानि पापेष्वभिरता नराः॥९ सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः / न विधिं ग्रसते प्रज्ञा प्रज्ञां तु असते विधिः / सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः // 16 विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते // 10 सर्वेषामनुरूपाश्च कृता दारा महीपते / शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत / धृतराष्ट्रण समये समीक्ष्य विधिवत्तदा // 17 कामलोभाभिभूतस्य कथं ते चलिता मतिः // 11 दुःशलां समये राजा सिन्धुराजाय भारत / पाण्डुरुवाच / जयद्रथाय प्रददौ सौबलानुमते तदा // 18 शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता। इति श्रीमहाभारते आदिपर्वणि , राज्ञां मृग न मां मोहात्त्वं गर्ह यितुमर्हसि // 12 अष्टाधिकशततमोऽध्यायः॥ 108 // अच्छद्मनामायया च मृगाणां वध इष्यते / स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे // 13 जनमेजय उवाच / अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः / कथितो धार्तराष्ट्राणामार्षः संभव उत्तमः। आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने // 14 अमानुषो मानुषाणां भवता ब्रह्मवित्तम // 1 प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे। नामधेयानि चाप्येषां कथ्यमानानि भागशः / अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता // 15 त्वत्तः श्रुतानि. मे ब्रह्मन्पाण्डवानां तु कीर्तय // 2 मृग उवाच। ते हि सर्वे महात्मानो देवराजपराक्रमाः। न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् / त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः // 3 रन्ध्र एषां विशेषेण वधकालः प्रशस्यते // 16 तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् / पाण्डुरुवाच / तेषामाजननं सर्वं वैशंपायन कीर्तय // 4 प्रमत्तमप्रमत्तं वा विवृतं नन्ति चौजसा। वैशंपायन उवाच / उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे // 17 राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते / __ मृग उवाच। बने मैथुनकालस्थं ददर्श मृगयूथपम् // 5 नाहं नन्तं मृगाराजन्विगर्हे आत्मकारणात् / सतस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः। मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः // 18 निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः // 6- सर्वभूतहिते काले सर्वभूतेप्सिते तथा / स च राजन्महातेजा ऋषिपुत्रस्तपोधनः / को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने। -159 -