________________ 1. 104.7] आदिपर्व [1. 105. 12 यं यं देवं त्वमेतेन मत्रेणावाहयिष्यसि / / पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् / तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति // 7 ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् // 21 तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा / ___ इति श्रीमहाभारते आदिपर्वणि कन्या सती देवमर्कमाजुहाव यशस्विनी // 8 चतुरधिकशततमोऽध्यायः॥ 104 // सा ददर्श तमायान्तं भास्करं लोकभावनम् / विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् / / 9 वैशंपायन उवाच / प्रकाशकर्मा तपनस्तस्यां गर्भ दधौ ततः / रूपसत्त्वगुणोपेता धर्मारामा महाव्रता / अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् / दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे // 1 आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः॥ 10 .. सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् / सहजं कवचं बिभ्रत्कुण्डलोझ्योतिताननः। भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत / / 2 अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः॥ 11 स तया कुन्तिभोजस्य दुहिता कुरुनन्दनः / प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः / युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव // 3 दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः / / 12 यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् / गृहमानापचारं तं बन्धुपक्षभयात्तदा। विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता // 4 उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् // 13 सर्वराजसु विख्याता रूपेणासदृशी भुवि / तमुत्सृष्टं तदा गर्भ राधाभर्ता महायशाः / पाण्डोरर्थे परिक्रीता धनेन महता तदा / पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः // 14 विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः // 5 नामधेयं च चक्राते तस्य बालस्य तावुभौ / सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् / बसुना सह जातोऽयं वसुषेणो भवत्विति // 15 पाण्डं दृष्ट्वा नरव्याघ्र व्यस्मयन्त नरा भुवि // 6 स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् / कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः / आ पृष्ठतापादादित्यमुपतस्थं स वीर्यवान् // 16 जिगीषमाणो वसुधां ययौ शत्रूननेकशः // 7 यस्मिन्काले जपन्नास्ते स वीरः सत्यसंगरः।। पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः / नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः // 17 पाण्डुना नरसिंहेन कौरवाणां यशोभृता // 8 तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः / / ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् / कुण्डले प्रार्थयामास कवचं च महाद्युतिः // 18 प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम् // 9 उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् / आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् / कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः // 19 गोप्ता मगधराष्ट्रस्य दाणे राजगृहे हतः // 10 शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् / ततः कोशं समादाय वाहनानि बलानि च। देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्।। पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः॥११ यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति॥२० / तथा काशिषु सुह्येषु पुण्डेषु भरतर्षभ / - 155 -