________________ 1. 88. 19 ] महाभारते [1. 89.8 दानं तपः सत्यमथापि धर्मो सर्वे च देवा मुनयश्च लोकाः ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा / ___ सत्येन पूज्या इति मे मनोगतम् / / 24 राजनेतान्यप्रतिमस्य राज्ञः यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् / शिबेः स्थितान्यनृशंसस्य बुद्धथा / अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् // 25 एवंवृत्तो ह्रीनिषेधश्च यस्मा वैशंपायन उवाच / त्तस्माच्छिबिरत्यगाद्वै रथेन // 19 एवं राजा स महात्मा ह्यतीव . वैशंपायन उवाच। स्वैौहित्रैस्तारितोऽमित्रसाहः। अथाष्टकः पुनरेवान्वपृच्छ त्यक्त्वा महीं परमोदारकर्मा न्मातामहं कौतुकादिन्द्रकल्पम् / स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् // 26 पृच्छामि त्वां नृपते ब्रूहि सत्यं इति श्रीमहाभारते आदिपर्वणि कुतश्च कस्यासि सुतश्च कस्य / अष्टाशीतितमोऽध्यायः॥८॥ कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा॥२० जनमेजय उवाच / ययातिरुवाच। भगवश्रोतुमिच्छामि पूरोवंशकरान्नुपान् / ययातिरस्मि नहुषस्य पुत्रः यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः॥१. पूरोः पिता सार्वभौमस्त्विहासम् / न ह्यस्मिशीलहीनो वा निर्वीर्यो वा नराधिपः / गुह्यमर्थं मामकेभ्यो ब्रवीमि प्रजाविरहितो वापि,भूतपूर्वः कदाचन / / 2 मातामहोऽहं भवतां प्रकाशः॥२१ तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् / सर्वामिमां पृथिवीं निर्जिगाय चरितं श्रोतुमिच्छामि विस्तरेण तपोधन // 3 प्रस्थे बद्धा ह्यददं ब्राह्मणेभ्यः / वैशंपायन उवाच। मेध्यानश्वानेकशफान्सुरूपां हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि / स्तदा देवाः पुण्यभाजो भवन्ति // 22 पूरोवंशधरान्वीराशक्रप्रतिमतेजसः // 4 अदामहं पृथिवीं ब्राह्मणेभ्यः प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः। __ पूर्णामिमामखिलां वाहनस्य / पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् // 5 गोभिः सुवर्णेन धनैश्च मुख्यै मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः। स्तत्रासन्गाः शतमबुदानि // 23 पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः // 6 सत्येन मे द्यौश्च वसुंधरा च सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः / तथैवाग्निचलते मानुषेषु। मनस्यारभवन्पुत्राः शूराः सर्वे महारथाः॥७ न मे वृथा व्याहृतमेव वाक्यं रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः / सत्यं हि सन्तः प्रतिपूजयन्ति / यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः / -130 -