________________ 1. 74. 3] महाभारते [1.75. 13 देवयानि विजानीहि तेन सर्वमिदं जितम् // 3 यदघातयथा विप्रं कचमाङ्गिरसं तदा / यः समुत्पतितं क्रोधं क्षमयेह निरस्यति / अपापशीलं धर्मज्ञं शुश्रूषू मद्गृहे रतम् // 3 यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते // 4 वधादनहतस्तस्य वधाच्च दुहितुर्मम / यः संधारयते मन्यु योऽतिवादांस्तितिक्षति / वृषपर्वग्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् / यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् // 5 स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह // 4 यो यजेदपरिश्रान्तो मासि मासि शतं समाः / अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् / न क्रुध्येयश्च सर्वस्य तयोरक्रोधनोऽधिकः // 6 यथेममात्मनो दोषं न नियच्छस्युपेक्षसे / 5 यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः / . वृषपर्वोवाच / न तत्प्राज्ञोऽनुकीत विदुस्ते न बलाबलम् // 7 नाधर्म न मृषावादं त्वयि जानामि भार्गव / देवयान्युवाच। त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् // 6 वेदाहं तात बालापि धर्माणां यदिहान्तरम् / यद्यस्मानपहाय त्वमितो गच्छसि भार्गव / अक्रोधे चातिवादे च वेद चापि बलाबलम् // 8 समुद्रं संप्रवेक्ष्यामो नान्यदस्ति परायणम् // 7 शिष्यस्याशिष्यवृत्तेहि न क्षन्तव्यं बुभूषता। शुक्र उवाच / तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते // 9 समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः / पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च / दुहितु प्रियं सोढुं शक्तोऽहं दयिता हि मे // 8 न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु // 10 प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् / ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च / योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः // 9 तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते // 11 . वृषपर्वोवाच। वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः / यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव / न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु / भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः // 10 यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते // 12 - शुक्र उवाच / इति श्रीमहाभारते आदिपर्वणि यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर / . चतुःसप्ततितमोऽध्यायः // 74 // तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् // 11 वैशंपायन उवाच / देवयान्युवाच। ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह / यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव / वृषपर्वाणमासीनमित्युवाचाविचारयन् // 1 नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् // 12 नाधर्मश्चरितो राजन्सद्यः फलति गौरिव / वृषपर्वोवाच / पुत्रेषु वा नतृषु वा न चेदात्मनि पश्यति / यं काममभिकामासि देवयानि शुचिस्मिते / फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे // 2 तत्तेऽहं संप्रदास्यामि यदि चेदपि दुर्लभम् // 13 - 112 - 75