________________ 1. 73. 15] आदिपर्व [1. 74. 3 स नाहुषः प्रेक्षमाण उदपानं गतोदकम् / दृष्ट्वा दुहितरं काव्यो देवयानी ततो बने / ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव // 15 बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत् // 28 तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्। आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः / सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना // 16 मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता // 29 का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला। देवयान्युवाच। दीर्घ ध्यायसि चात्यर्थं कस्माच्छसिषि चातुरा।।१७ | निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम / कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते / शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः / दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे // 18 सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः // 30 देवयान्युवाच। एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी / योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया। वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् // 31 तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते // 19 / स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः / एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः। सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः / / 32 समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः // 20 इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः / जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् / क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः // 33 तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि // 21 यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः / वैशंपायन उवाच / प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया // 34 तामथ ब्राह्मणी स्त्री च विज्ञाय नहुषात्मजः / __ शुक्र उवाच / गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटोत् / / 22 स्तवतो दहिता न त्वं भदे न प्रतिगहतः / उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः / अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि // 35 . आमत्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ // 23 / वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः / देवयान्युवाच / अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम // 36 त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः / इति श्रीमहाभारते आदिपर्वणि नेदानी हि प्रवेक्ष्यामि नगरं वृषपर्वणः // 24 त्रिसप्ततितमोऽध्यायः // 73 // वैशंपायन उवाच / 74 सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् / शुक्र उवाच। दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना // 25 यः परेषां नरो नित्यमतिवादांस्तितिक्षति / आचक्षे ते महाप्राज्ञ देवयानी वने हता। देवयानि विजानीहि तेन सर्वमिदं जितम् // 1 शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः // 26 यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा / श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् / स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते // 2 त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने // 27 / यः समुत्पतितं क्रोधमक्रोधेन निरस्यति / - 111 -