________________ 1. 71. 52] आदिपर्व [1. 72. 13 वैशंपायन उवाच। ___72 सुरापानाद्वश्चनां प्रापयित्वा वैशंपायन उवाच / ___ संज्ञानाशं चैव तथातिघोरम् / समावृत्तव्रतं तं तु विमुष्टं गुरुणा तदा / दृष्ट्वा कचं चापि तथाभिरूपं प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् // 1 पीतं तदा सुरया मोहितेन // 52 ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च / समन्युरुत्थाय महानुभाव भ्राजसे विद्यया चैव तपसा च दमेन च // 2 स्तदोशना विप्रहितं चिकीर्षुः / ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः / काव्यः स्वयं वाक्यमिदं जगाद तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः / / 3 सुरापानं प्रति वै जातशङ्कः // 53 एवं ज्ञात्वा विजानीहि यद्भवीमि तपोधन / यो ब्राह्मणोऽद्यप्रभृतीह कश्चि व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि // 4 * मोहात्सुरां पास्यति मन्दबुद्धिः / स समावृत्तविद्यो मां भक्तां भजितुमर्हसि / अपेतधर्मो ब्रह्महा चैव स स्या गृहाण पाणिं विधिवन्मम मत्रपुरस्कृतम् // 5 दस्मिल्लोके गर्हितः स्यात्परे च / / 54 कच उवाच / मया चेमां विप्रधर्मोक्तिसीमां पूज्यो मान्यश्च भगवान्यथा तव पिता मम / मर्यादां वै स्थापितां सर्वलोके। तथा त्वमनवद्याङ्गि पूजनीयतरा मम // 6 सन्तो विप्राः शुश्रुवांसो गुरूणां आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः / देवा लोकाश्चोपशृण्वन्तु सर्वे // 55 त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम // 7 इतीदमुक्त्वा स महानुभाव यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव / स्तपोनिधीनां निधिरप्रमेयः / देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि // 8 तान्दानवान्दैवविमूढबुद्धी देवयान्युवाच / / निदं समाहूय वचोऽभ्युवाच // 56 गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः / आचक्षे वो दानवा बालिशाः स्थ तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम // 9 सिद्धः कचो वत्स्यति मत्सकाशे। असुरैर्हन्यमाने च कच त्वयि पुनः पुनः / संजीवनीं प्राप्य विद्यां महार्थी तदाप्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे // 10 तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः // 57 सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् / पुरोरुष्य सकाशे तु दश वर्षशतानि सः।। न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् // 11 बनुलातः कचो गन्तुमियेष त्रिदशालयम् / / 58 कच उवाच / इति श्रीमहाभारते आदिपर्वणि अनियोज्ये नियोगे मां नियुनक्षि शुभवते / एकसप्ततितमोऽध्यायः // 71 // प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे // 12 यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने / -.109 --