________________ 1. 63.6] महाभारते [1: 64.7 64 पश्यन्तः स्त्रीगणास्तत्र शस्त्रपाणिं स्म मेनिरे // 6 / शुष्कां चापि नदीं गत्वा जलनैराश्यकर्शिताः / अयं स पुरुषव्याघ्रो रणेऽद्भुतपराक्रमः / व्यायामक्लान्तहृदयाः पतन्ति स्म विचेतसः॥ 21 यस्य बाहुबलं प्राप्य न भवन्त्यसुहृद्गणाः // 7 क्षुत्पिपासापरीताश्च श्रान्ताश्च पतिता भुवि / इति वाचो ब्रुवन्त्यस्ताः स्त्रियः प्रेम्णा नराधिपम् / केचित्तत्र नरव्याघेरभक्ष्यन्त बुभुक्षितैः॥ 22. तुष्टुवुः पुष्पवृष्टीश्च ससृजुस्तस्य मूर्धनि // 8 केचिदग्निमथोत्पाद्य समिध्य च वनेचराः। . तत्र तत्र च विप्रेन्द्रः स्तूयमानः समन्ततः। भक्षयन्ति स्म मांसानि प्रकुट्य विधिवत्तदा // 23 निर्ययौ परया प्रीत्या वनं मृगजिघांसया // 9 तत्र केचिद्गजा मत्ता बलिनः शस्त्रविक्षताः / सुदूरमनुजग्मुस्तं पौरजानपदास्तदा / संकोच्याप्रकरान्भीताः प्रद्रवन्ति स्म वेगिताः॥२४ न्यवर्तन्त ततः पश्चादनुज्ञाता नृपेण ह॥ 10 शकृन्मूत्रं सृजन्तश्च क्षरन्तः शोणितं बहु / सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः / वन्या गजवरास्तत्र ममृदुर्मनुजान्बहून् // 25 महीमापूरयामास घोषेण त्रिदिवं तथा / / 11 तद्वनं बलमेघेन शरधारेण संवृतम् / स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् / व्यरोचन्महिषाकीर्णं राज्ञा हतमहामृगम् / / 26 बिल्वाकखदिराकीर्ण कपित्थधवसंकुलम् // 12 इति श्रीमहाभारते आदिपर्वणि विषमं पर्वतप्रस्थैरश्मभिश्च समावृतम् / त्रिषष्टितमोऽध्यायः // 63 // निर्जलं निर्मनुष्यं च बहुयोजनमायतम् / मृगसंधैर्वृतं घोरैरन्यैश्चापि वनेचरैः // 13 वैशंपायन उवाच / तद्वनं मनुजव्याघ्रः सभृत्यबलवाहनः / ततो मृगसहस्राणि हत्वा विपुलवाहनः / लोडयामास दुःषन्तः सूदयन्विविधान्मृगान् // 14 राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह // 1 बाणगोचरसंप्राप्तांस्तत्र व्याघगणान्बहून् / एक एवोत्तमबलः क्षुत्पिपासासमन्वितः / पातयामास दुःषन्तो निर्बिभेद च सायकैः // 15 स वनस्यान्तमासाद्य महदीरिणमासदत् // 2 दूरस्थान्सायकैः कांश्चिदभिनत्स नरर्षभः / तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् / अभ्याशमागतांश्चान्यान्खड्नेन निरकृन्तत // 16 मनःप्रह्लादजननं दृष्टिकान्तमतीव च / कांश्चिदेणान्स निर्जन्ने शक्त्या शक्तिमतां वरः / शीतमारुतसंयुक्तं जगामान्यन्महद्वनम् // 3 गदामण्डलतत्त्वज्ञश्चचारामितविक्रमः // 17 पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् / तोमरैरसिभिश्चापि गदामुसलकर्षणैः / विपुलं मधुरारावैर्नादितं विहगैस्तथा // 4 चचार स विनिघ्नन्वै वन्यास्तत्र मृगद्विजान / / 18 प्रवृद्धविटपैवृक्षैः सुखच्छायैः समावृतम् / राज्ञा चाद्भुतवीर्येण योधैश्च समरप्रियैः / षट्पदाघूर्णितलतं लक्ष्म्या परमया युतम् // 5 लोड्यमानं महारण्यं तत्यजुश्च महामृगाः // 19 नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी / तत्र विद्रुतसंघानि हतयूथपतीनि च। षट्पदैर्वाप्यनाकीर्णस्तस्मिन्वै काननेऽभवत् // 6 मृगयूथान्यथौत्सुक्याच्छब्दं चक्रुस्ततस्ततः // 20 / विहगैर्नादितं पुष्पैरलंकृतमतीव च / -94 -