________________ 1. 61. 97 ] आदिपर्व [1. 63. 6 62 पञ्चानां पुरुषेन्द्राणां चित्तप्रमथिनी रहः // 97 तदा नरा नरव्याघ्र तस्मिञ्जनपदेश्वरे // 7 सिद्धिर्धतिश्च ये देव्या पश्चानां मातरौ तु ते / / नासीच्चोरभयं तात न क्षुधाभयमण्वपि / कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा।। 98 नासीद्व्याधिभयं चापि तस्मिञ्जनपदेश्वरे // 8 इति देवासुराणां ते गन्धर्वाप्सरसां तथा। स्वैर्धमै रेमिरे वर्णा देवे कर्मणि निःस्पृहाः / अंशावतरणं राजनराक्षसानां च कीर्तितम् / / 99 तमाश्रित्य महीपालमासंश्चैवाकुतोभयाः // 9 ये पृथिव्यां समुद्भूता राजानो युद्धदुर्मदाः / कालवर्षी च पर्जन्यः सस्यानि फलवन्ति च / महात्मानो यदूनां च ये जाता विपुले कुले॥१०० सर्वरत्नसमृद्धा च मही वसुमती तदा // 10 धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम्। / स चाद्भुतमहावीर्यो वज्रसंहननो युवा / इदमंशावतरणं श्रोतव्यमनसूयता / / 101 उद्यम्य मन्दरं दोभ्यां हरेत्सवनकाननम् // 11 अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् / धनुष्यथ गदायुद्धे त्सरुप्रहरणेषु च / प्रभवाप्ययवित्प्राज्ञो न कृच्छ्रेष्ववसीदति // 102 नागपृष्ठेऽश्वपृष्ठे च बभूव परिनिष्ठितः / / 12 इति श्रीमहाभारते आदिपर्वणि बले विष्णुसमश्चासीत्तेजसा भास्करोपमः / एकषष्टितमोऽध्यायः // 61 // अक्षुब्धत्वेऽर्णवसमः सहिष्णुत्वे धरासमः // 13 // समाप्तमादिवंशावतरणपर्व // संमतः स महीपालः प्रसन्नपुरराष्ट्रवान् / भूयो धर्मपरैर्भावैर्विदितं जनमावसत् / / 14 जनमेजय उवाच / इति श्रीमहाभारते आदिपर्वणि त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम् / द्विषष्टितमोऽध्यायः // 62 // अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा // 1 इमं तु भ्य इच्छामि कुरूणां वंशमादितः / वैशंपायन उवाच / कध्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ // 2 स कदाचिन्महाबाहुः प्रभूतबलवाहनः / वैशंपायन उवाच / वनं जगाम गहनं हयनागशतैर्वृतः / / 1 पौरवाणां वंशकरो दुःपन्तो नाम वीर्यवान् / खड्गशक्तिधीरैर्गदामुसलपाणिभिः / पृथिव्याश्चतुरन्ताया गोप्ता भरतसत्तम // 3 प्रासतोमरहस्तैश्च ययौ योधशतैर्वृतः // 2 तुर्भागं भुवः कृत्स्नं स भुङ्क्ते मनुजेश्वरः / सिंहनादैश्च योधानां शङ्खदुन्दुभिनिस्वनैः। मुद्रावरणांश्चापि देशान्स समितिंजयः // 4 रथनेमिस्वनैश्चापि सनागवरबृंहितेः // 3 मालेच्छाटविकान्सर्वान्स भुङ्क्ते रिपुमर्दनः / हेषितस्वनमित्रैश्च क्ष्वेडितास्फोटितस्वनैः / जाकरसमुद्रान्तांश्चातुर्वर्यजनावृतान् // 5 आसीत्किलकिलाशब्दस्तस्मिन्गच्छति पार्थिवे // 4 वर्णसंकरकरो नाकृष्यकर जनः / प्रासादवरशृङ्गस्थाः परया नृपशोभया / / पापकृत्कश्चिदासीत्तस्मिन्राजनि शासति / / 6 ददृशुस्तं स्त्रियस्तत्र शूरमात्मयशस्करम् / / 5 गया रति सेवमाना धर्मार्थावभिपेदिरे। शक्रोपमममित्रघ्नं परवारणवारणम् / - 93 -