________________ 288 नमस्कार स्वाध्याय [संस्कृत: गतिः पाता वृषो वर्यो, मन्त्रकृच्छुभलक्षणः। लोकाध्यक्षो दुराधर्षो, भव्यबन्धुर्निरुत्सुकः // 68 // धीरो जगद्धितोऽजय्यस्त्रिजगत्परमेश्वरः। विश्वासी सर्वलोकेशो, विभवो भुवनेश्वरः // 19 // त्रिजगवल्लभस्तुङ्गस्त्रिजगन्मङ्गलोदयः। धर्मचक्रायुधः सद्योजातस्त्रैलोक्यमङ्गलः॥७०॥ वरदोऽप्रतिघोऽच्छेद्यो, दृढीयानभयङ्करः। महाभागो निरौपम्यो, धर्मसाम्राज्यनायकः॥७१॥ 6 अथ योगिशतम् योगी अव्यक्तनिर्वेदः, साम्यारोहणतत्परः। सामायिकी सामयिको, निःप्रमादोऽप्रतिक्रमः // 72 // यमः(मी)प्रधाननियमः, स्वभ्यस्तपरमासमः। प्राणायामचणः सिद्धप्रत्याहारो जितेन्द्रियः॥७३॥ धारणाधीश्वरो धर्मध्याननिष्ठः समाधिराट् / स्फुरत्समरसीभाव, एकीकरणनायकः॥७४॥ निर्ग्रन्थनाथो योगीन्द्रः, ऋषिः साधुर्यतिर्मुनिः / महर्षिः साधुधौरेयो, यतिनाथो मुनीश्वरः // 75 // महामुनिमहामौनी, महाध्यानी महावती। महाक्षयो महाशीलो, महाशान्तो महादमः // 76 / / निर्लेपो निभ्रमस्वान्तो, धर्माध्यक्षो दयाध्वजः।। ब्रह्मयोनिः स्वयंबुद्धो, ब्रह्मज्ञो ब्रह्मतत्त्ववित् // 77 // पूतात्मा स्नातको दान्तो, भदन्तो वीतमत्सरः। धर्मवृक्षायुधोऽक्षोभ्यः, प्रपूतात्माऽमृतोद्भवः // 78 // मन्त्रमूर्तिः स्व(सु)सौम्यात्मा, स्वतन्त्रो ब्रह्मसंभवः / सुप्रसन्नो गुणाम्भोधिः, पुण्यापुण्यनिरोधकः // 79 // . सुसंवृत्तः सुगुप्तात्मा, सिद्धात्मा निरुपप्लवः। महोदर्को महोपायो, जगदेकपितामहः॥ 8 // महाकारुणिको गुण्यो, महाक्लेशाङ्कशः शुचिः / अरिञ्जयः सदायोगः, सदाभोगः सदाधृतिः // 81 // परमौदासिताऽनाश्वान् , सत्याशीः शान्तनायकः। अपूर्ववैद्यो योगक्षो, धर्ममूर्तिरधर्मध(मु)क् // 82 // ब्रह्मेड् महाब्रह्मपतिः, कृतकृत्यः कृतक्रतुः। गुणाकरो गुणोच्छेदी, निर्निमेषो निराश्रयः॥८३॥ सूरिः सुनयतत्त्वज्ञो, महामैत्रीमयः शमी। . प्रक्षीणबन्धो निन्द्रः, परमर्षिरनन्तगः॥८॥ 35