________________ [ 209 ] संस्नाप्य नीरैर्घनसारमित्रैर्मनोभिरच्छेरिव / भावनाब्यैः / कस्तूरिकाकुङ्कुमचन्दनस्तां, विलिप्य मूर्ति कुलदेवतायाः // 40 // मधुव्रताकर्षणसिद्धविद्या - रूपाणि पुष्पाणि मनोहराणि / आरोग्य मूर्ति परितः पुरस्तान, निधाय नैवेद्यमनेकधाऽपि // 4 // अदभ्रदर्भेमृगचर्विताये - रास्तीर्य संस्तारकमस्तदोषम् / भवत्प्रसादादचिरेण वाञ्छा, भवत्वियं मे सफलेत्युदित्वा // 42 // स्तुत्वा महाथैः स्तवनैरुदप्रैर्नानाप्रकारैर्ललितः सुवृत्तैः / / अयं जनो देवि ! तव प्रसादे, प्राप्त समुत्थास्यति चेति जल्पन्॥४३॥ स्वदेहसामर्थ्यमचिन्तयित्वा, यावद्वरप्राप्तिसमानकालम् / आहारभङ्गीपरिहाररूपं, कुर्वन्नखर्व नियम विगर्वः // 44 // ' नवाम्बुदक्षालितशम्भुशैला - वदातवासा विकसनमुखश्रीः / .... सुष्वाप देवीचरणारविन्द - द्वयाग्रतः शुद्धमनाः प्रशस्यः // 45 // .... ( सप्तभिः कुलकम् ) व्याख्या-इति-पूर्वोक्तप्रकारेण / अन्तः-हृदि / उद्भाव्य-विचार्य / विभावितात्मा- उल्लसितात्मा / मः धोर:-धैर्यवान्, एतेन कार्यसाधकत्वयोग्यतोक्ता, नहि धैर्य विना विषमं कार्य सिद्धथतीति भावः / प्रयतः-प्रयत्नशील: गृहीतनियमः वशी वा सन् / स्नात्वा, निकेतनाभ्यन्तरे-निकेतनस्य स्वगृहस्याभ्यन्तरे मध्ये / एव. केतनराजिराजि-केतनत्य पताकाया: राज्या श्रेण्या राजते शोभते इति तस्मिन् / देव्याःकुलदेवतायाः / निकेतने, प्रविश्य // 39 // भावनाढ्य :-भावना भक्तिः तया आढ्यः सम्पन्नैः / मनोभिरिव, अच्छ:-स्वच्छैः / घनसारमित्रैः'कर्पूरमस्त्रियां घनसार' इत्यमरः / घनसारेण कपूरेम मित्रैः संयुक्तैः / नीर:-सलिलैः / कुलदेवतायाः मृतिप्रतिमा / संस्नाप्य, कस्तूरिकामचन्दनः, तां-प्रतिमां। विलिप्य-लितां कृत्वा // 4 //