________________ प्रथमोऽध्यायः प्रथमः पादः बहिष्पीतम् / प्रादुष्कृतम् / प्रादुष्पीतम् / आविष्कृतम् / आविष्पीतम् / ] अनब्जप् च गणद्वयार्थम् / निरादि भाविक्राद्यर्थम् / निश्चतटुंबहि:प्रादुराविषां च गणो गणः / कृकृमिकंसकर्णीषु कुम्भपात्रकुशासु च // (140) इसुसः / [1 / 1 / 16 / 6 / ] सु, ततः प्लुतात् पर इसुसः सम्बन्धी अ: तत्कुप्वोः सि स्यात् / सर्पिष्कुम्भः / दुष्पुरुषः / (141) त्योः सुप् ति / [1 / 1 / 167 / ] त्योः इत्याकाराद् उकाराच्च परः अः सिः स्यात्, सुप् ति सुपो विहिते तादौ प्रत्यये / सर्पिष्ट्वम् / सर्पिष्टा / धनुष्ट्वम् / धनुष्टा / चतुष्टयम् / चतुष्टा / प्लुतानुवृत्तेः, सर्पि३ष्टरम् / हुस्वात् किम् ? गीस्त्वं धूता / सुपः किम् ? भिन्द्युस्तराम् / विहिते किम् ? सप्पिस्तरति / . . (142) नमस्पुरसोस्तु समासे / [1 / 1 / 16 / 8 / ] समासे अ: सिः स्यात् तत्कुप्वोः / नमस्करोति / नमस्कृत्य / पुरस्करोति / पुरस्कृत्य / असमासे, नमः करोति / अप्रतिपदोक्तत्वान्न कृत्। नमः खङ्गः / __(143) अधः शिरसोऽप्यपदात् तु पदेऽतः / [1 / 1 / 16 / 9 / ] एतयोः समासे वर्तमानयोरपदात् परयोः अः सिः स्यात्, पदे शब्दे परे / अधस्पदम् / शिरस्पदम् / मयूरव्यंसकादित्वात् समासः / अपदात् किम् / परमशिरः / परमपदम् / पदे किम् ? शिरः खण्डम् / अत इत्युत्तरार्थः // 16 // . क्राद्ये ऽचादेरिसुसो वाकाङ्क्षाया तु नाक्रियैकार्थे / . स्वादौ काम्ये रोर्वा तिरसः कस्कादि पादोऽयम् // 1 / 1 / 17 // आर्या / * [क्रांद्येऽचादेरिति / ] ___(144) क्राद्येऽचादेः / [1 / 1 / 17 / 1 / ] काद्ये कृकमीत्यादौ परेऽपदात् परस्याचादेः वृत्तावतः परः सि स्यात् / अयस्कारः / अयस्कामः / एवम् अयस्कंसः / अयस्कुशा / अयस्कर्णी / अयस्कुम्भः / अयस्पात्रम् / अतः किम् ? गी:कारः / अचादेः किम् ? स्व:कारः / पदात्, परमाय:कारः / अचादेरापादम् / निरादौ क्रादिरुक्तः / चादिरुच्यते / अत्र स्यात् पंचपादवृत्तचतुष्टयं चानुष्टुप्चतुष्टयम् / चाऽऽतङ्कन्तनुं नह सस्वादे एवं क्तपात् कुवित् / चेदथ यत्र युक्तं वा पूषदे एवाऽधस्तथा / स्म स्वयन्नेच्चण् हंतमा // 1 // . [वा, आतङ्कम्, तनुम्, नह, कुवित्, चेत्, अथ, यत्र, युक्तम्, पूषदे, अधस्, स्म, स्वयम्, नेत्, चण, हंत, मा // 1 // ]