________________ 342 पञ्चग्रन्थी व्याकरणम् कलाकलापोपचयोत्तमूर्तिः / श्रीवर्धमानो नतवर्धमानः // 3 // जिनप्रणीतागमतत्त्ववेत्ताऽ प्येषां प्रणेतेव मतान्तराणाम् // साहित्यविद्याप्रभवो बभूव श्वेताम्बर: श्वेतयशा यतीशः ||4|| गुरुपदमनुकर्तुं तद्वदेवास्य शिष्यो ऽशिवदशिवदकल्पः कल्पशाखोपमेयो-1 ऽनतिकृदतिकृदब्धि व्याप्य चित्तोऽप्यचित्तो ऽभवदिह वदिहाशः श्रीजिनेशो यतीशः // 5 // जलनिधिवदगाधो मोक्षरत्नार्थिसेव्यो . यमनियमतपस्याज्ञानरत्नाकरश्च / सुरगिरिरिव तैर्वा वावदूकैरकम्प्यो वचनजलमुगेतां तर्पयन्नुप्ततः त्स्नाम् // 6 / / सुरपतिरतिवासे जैनमार्गोदयाद्रौ हतकुमततमिस्रः प्रोदगात् सूरिसूर्यः / भवसरसिरहाणां भव्यपद्माकराणां __ विदधदिव सुलक्ष्मी बोधकोऽहर्निशं तु // 7 // श्रीबुद्धिसागराचार्योऽनुग्राह्योऽभवदेतयोः / पञ्चग्रन्थीं स चाकार्षीज्जगद्धितविधित्सया // 8 // यदि मदिकृतिकल्पोऽनर्थधीर्मत्सरी वा कथमपि सदुपायैः शक्यते नोपकर्तुम् / तदपि भवति पुण्यं स्वाशयस्यानुकूल्ये. __ पिबति सति यथेष्टं श्रोत्रियादौ प्रपायाम् // 9 // अम्भोनिधि समवगाह्य समाप लक्ष्मी वामनोऽपि पृथिवीं च पदत्रयेण / श्रीबुद्धिसागरममुं त्ववगाह्य कोट्यो / व्याप्नोति तेन जगतोऽपि पदद्वयेन // 10 // श्रीविक्रमादित्यनरेन्द्रकालात् साशीतिक याति समासहस्रे / सश्रीकजाबालिपुरे तदाद्यं दृब्यं मया सप्तसहस्रकल्पम् // 11 // [इति श्रीबुद्धिसागराचार्यविरचितं पञ्चग्रन्थी व्याकरणं समाप्तम् // ]