________________ [ // अथ चतुर्थोऽध्यायः // ] [ // अथ प्रथमः पादः // ] अमन्तस्याग्दी| वा क्रमस्त्व्या विड्वनोब्रमः स्तौ वन्निहनां मिल्लुक प्ये राच्छ्वौ जनहङ्घसो गङ्खनोऽ-। नक्यः ट्लिटि वा समुच्चये गमात् क्वौ वल्बौ व्यो वेः पित्यशले लघोस्तुक् क्त्वाप्योऽनत्रीद् वाऽत्र तु मेऽदजग्धः // 4 / 1 / 1 // वृत्तम् // (1) ञमन्तस्याग्दीर्घः / [4 / 1 / 1 / 1 / ] स्यात् क्त्वौ तज्झलि वाऽक्तिचि / प्रशान् / प्रशामौ / प्रदान् / [प्रदामौ / ] शान्तः / शान्ति / दान्त्वा / शात / [शात्वा / ] जमः किम् ? ओदनपक् / क्त्वादौ किम् ? गन्ता / अक्तिचि किम् ? शन्तिः / तन्तिः // (2) वा क्रमस्त्वि / [ 4 / 1 / 1 / 2 / ] तथा / क्रान्त्वा / क्रन्त्वा / झलि किम् ? कमित्वा / उपक्रम्य / (3) आ विड्वनोर्बमः / [4 / 1 / 13 / ] अग्रेगाः / अब्जाः / अविजावा / अग्रेगावा // (4) स्तौ वन्निहनां मिल्लुक् / [4 / 1 / 1 / 4 / ] लुगेषां सादितवर्गादौ क्त्वापशिचि घक्तिचि वनिः / अनिटामाह / समतः / रतिः / हतः / हषः / गतः / तनाम् / ततः / अतत / अनथाः / सनथाः / क्वसुक्तः / क्षतकृत् / इत्यादि / एषां किम् ? शान्तः / दान्तवान् / स्तौ किम् ? तन्यते / अमः किम् ? पक्वः / क्त्वादौ किम् ? यन्ता / क्तिचि / रन्तिः / (5) प्ये / [4 / 1 / 15 / ] तथैषां प्ये / प्रणत्य / प्रयत्य / प्रणम्य / प्रयम्य / / . (6) राच्छ्वौ / [4 / 1 / 16 / ] लुक् स्तः क्ङयादौ / मूर्छा-मूः / मुरौ / मूर्तिः / हुाहू: / हूरौ / हूर्तिः / हूर्णः / तुर्वी / धुर्वी / तूः / [तुरौ / तुरः / तूर्णः / ] धूः / [धुरौ / धुरः / धूर्णः / ] व्यादौ किम् ? || (7) जनहङ्घसो गङ्खनोऽनङ्ग्यः / [4 / 1 / 17 / ] एषां अ: अर्णः लुक् स्यात् क्ङाद्यच्यनङि / जग्मतुः / जग्मिवान् / जज्ञे / [जज्ञाते / जज्ञिरे / ] जघ्नतुः / जग्मतुः / चख्नतुः / अनङि किम् ? जन्यते / क्जादौ किम् ? जननम् // (8) ट्लिटि वा समुच्चये / [4 / 1 / 18 / ] टिति लिटि च क्ङिति वाऽचि अवर्णो लुक् स्यात् / दाधितः / जाहितः / लिटि / ययुः / पपुः / किति / गोदः / कुर्युः / अदुः / डिति / आख्यत् //