________________ तृतीयोऽध्यायः चतुर्थः पादः 257 द्वाद्यझलो बाध्वृश्वियुजस्न्वनीशीवेत्तेः स्येर्नोऽतङिवस्तृस्तुसोः सेः / अञ्जेर्यमाङ्नमसुग्नशक्वस् हसध्वसः स्विबुधिमन्युषिश्लिष्- // 1 // सिधः श्यना भो यरलान्नगाऽलान्मोऽत्तुनुदिस्कंद्विदि शत्सदेः खिद् / क्षुद्भिद्हदेः च्छिद्व्यधिसाधिशुध्भ्यः क्षुधिक्रुधेर्बन्धबुधिराध्युधिभ्यः // 2 // पचि वचि विचिरिचिरञ्जिपृच्छतीन् निजि सिचिं मुचिभजि[ भञ्जि] भृज्जतीन् / त्यजि [यजिं] युजिरु चिसञ्जिमज्जतीन् भुजि स्वजि सृजिमृजिमाप्तपिं तिपिम् // 3 // वपिस्वपिलुपिलपितृप्दृपिक्षिपीन् सृपिच्छुपिं शपि कृषि दुष्पुषि शिषिम् / पिषिद्विषित्विषिशुषिविष्दिशिदृशिमिशिस्पृशिरुशिरिशिदंशिश्लिषिम् / / कुशिं दशिं दिहिं दुहिमिहिरुह्वहिं महिं दहिं लहिं रिहिलुहिमाह चानिटः // 4 // सीप्स्योर्हलवस्तङि वा स्वृषूप्याय् स्फाय्चायनिष्कुष्धरुक्षिता स्तः / कृच्छ्रच्छृतिच्छृत्तृदितः स्यसौ कषलुत्रुष्सहेषोः स्ति सनः स्नपूर्णोः // 5 // दम्भ्रस्जृधिवोऽपि भरि क्षपिश्रेः सन्तन्दरिद्रापत इद् दृऋग्दृ / घृघ्रच्छतां जस्मिपङसूच्यो गुहग्रहो नो किति च श्यृगूर्णोः // 6 // तेरग्रहस्तिङ् य च कु चुङा स्तोः क्रमस्तुरर्हाद् गम इट् च स स्तैः / वृचः सता सश्च कृपश्च निष्कुष् क्तस्याकुले क्तोऽपि लुभोऽञ्चवक्षुधः // 7 // वा पूक्लिशः क्तो जुदितोरव्रश्चोऽसोः क्तस्य भावेन विसन्निनोऽर्दो- / ऽभेश्चाविदूर्ये धृषशस् प्रगल्भे घुषोऽविशब्दे कष कृच्छ्रदुर्गे // 8 // आदीददौ ङोङ् श्व्यपता न वेट: प्राद् वेः श्वसो वा जपि वम् च शन्ताम् - रुष् संघुषास्त्वर्जपितः शकोऽमिभावादिकर्मण्यथ चादितोऽपि / शप् चोद्वलोऽकित् स्विदि शीमिदेः पूवृषिक्ष्विदिभ्यः सहने मृषस्तु // 9 // षट्पदी // मन्थमनस्तमःक्षुब्धस्वान्तध्वान्तभृशप्रभौ / बाढपरिवृढौ फाण्टोऽनायासे विरि धः स्वरे // 10 // म्लिष्टोऽस्पष्टे बलि स्थूले दृढो वा दान्तशान्तयोः / वृत्तं ग्रन्थेषु पूर्णस्तु स्पष्टच्छन्नौ च दस्त वृत् // 11 // सेटस्तावत् / द्वाद्यच् / जागरिष्यति / व्यतिजागरिषीष्ट / जिजागरिषति / जागरिता / आदीधिष्यते / आदीधिता / प्रोभविष्यति / [प्रोर्भविता / ] कण्डूयिष्यति / कण्डूयिता / द्वाद्यच् किम् ? पास्यति / [पाता / ] चेष्यति / [चेता / ] हलः / एधिष्यते / [एधिता / ] चकासिष्यति / [चकासिता / ] शक क्षमायाम् / शकिष्यति / [शकिता / ] अबाधिषीष्ट / उभयथापि / वृ / वृङ् धृञ् ऋकारान्ताच्च / वरिष्यति / [वरिता / ] तरिष्यति / [तरिता / ] शरिष्यति / [शरिता / ] श्वि / श्वयिष्यति / [श्वयिता / ] युत् प्रत्याहारः / यौत्यादि षड् वा ते / यविष्यति / [यविता / ] एवं •पञ्च.-३३