________________ द्वितीयोऽध्यायः तृतीयः पादः 143 . उदुम्बरास्तिलखला मद्रकारा युगन्धराः / भुलिङ्गाः शरदण्डाश्च साल्वावयवसंज्ञिताः // 3 // औदुम्बरिः / वत् पूरणे / गणान्ते वृत् / कौरव्यः / [कौरव्यौ / ] कुरवः / नादि नकारादि / नेप्यः / नीपाः / नैश्यः / नैशाः / नैचक्यः / नैषध्यः / इनु तदन्तः / वाताश्वः / वासात् यः / आवन्त्यः / कुन्त्यः / ऐत् किम् ? कुमारी नाम क्षत्रियः, तस्यापत्यं राजा वा, कौमारः / त्यच् / आरैजादि / आम्बष्ठाः / आम्बष्ठ्याः / सौवीर्यः ! कापटव्यः / गान्धारिशाल्वेयवर्जनं किम् ? गान्धारः / [गान्धारौ / ] गन्धारयः / शाल्वेयाः / अञ् गणान्तवृत् / चोलादिगणान्तः / वृदन्तः केकयादिः // ( 112 ) अण् / [ 2 / 3 / 14 / 4 / ] अण् स्यात् तस्यापत्यार्थतः / औपगवः / अग्निचितः // (113) शिवादेः / [ 2 / 3 / 14 / 5 / ] तथाऽण् स्यात् / अस्मिन् हरिण्या सह दोधकेन्द्रवज्रे भवेतामुपजात्यनुष्टुभौ - शिवबधिरको चार्यश्वेताः सुरोहितिकातरू कपिटकविरला गङ्गाक्रुञ्चाभलन्दनकोकिला / रवणकहयौ तक्षन्सन्धी वतण्डकपालितौ जटिलकमुनी भूरिभञ्जः खदूरकखञ्जरौ // 1 // पिष्टसुपिष्टपिटाकनभाका उत्करकोहलरोधककुत्स्थाः / वृष्णिकविश्रवणौ च सपत्नी भूमिकुठारपिशाचा इला च // 2 // खञ्जारमञ्जीरकवर्तनाक्षा आलेखनोत्कायमयूरकर्णाः / यस्कोर्णनाभौ वडवा च लह्यः प्रोष्ठानभिम्लानजलहृदाः स्युः // 3 // क्षीरहृदो गोफिलिका कपिलिकाऽय:स्थूणरेखाः तृणपर्णचण्डौ / स्यादृष्टिषेणः त्रिवणं त्रिवेणी स्यात् प्रोष्ठिकः परिषिकतृक्षकौ च // 4|| नारीनदीनाम्न इहात्यचो जरत्कारो विरूपाक्षकनीनकन्याः / वृष्ण्यन्धकर्षेस्तृणकर्णतः कुरोः संभद्रसङ्ख्यापरमातुरुभवेत् // 5 // भारद्वाजे भवेच्छुङ्ग आत्रेये तु विकर्णकः / पीलामण्डूकयोरत्र वात्स्ये तु छगलो गणः // 6 // शैवः / क्वचिद् असुच्छन्दोर्थतक्षदर्भादौ च / ताक्ष्यः / ताक्ष्ण्यः / विपाशाकुञ्जादौ च / विपाशः / वैपाशायन्यः / [कौञ्जायन्यः / ] गङ्गातिकदिशादौ च / गाङ्गः / गाङ्गायनिः / गाङ्गेयः / त्रिवेणी त्रिविणं स्याच्च / त्रैविणां तथा / नारीमानुषीतन्नाम्नश्चात्यचोऽत् पदाद्यारैजाद्यचः / चिन्तिताया अपत्यं चन्तितः / शैक्षितः / नदी / ऐरावतः / वैतस्तः / पलालशिराः / नार्मदो नीलः / आभ्यां किम् ? सौपर्णेयः / नाम्नः किम् ? शोभनेयः / व्यचः किम् ? चान्द्रभागेयः / वासवदत्तेयः / कन्या कनीनः स्यात् / कानीनः कर्णः / वृष्ण्यन्धकर्षेः / वृष्णे: वासुदेवः / आनिरुद्धः / अन्धकात् श्वाफल्कः / रान्धसः / ऋषेः वासिष्ठः / वैश्वामित्रः / तथा वार्णकर्णः / कुरोः नाकुलः / साहदेवः /