________________ द्वितीयोऽध्यायः प्रथमः पादः 111 (50) नञः / [ 2 / 1 / 4 / 30 / ] नञ् अ: स्यात् पदे / अब्राह्मणः / अपुत्रो ना // (51) अच्यंस्तु / [ 2 / 1 / 4 / 31 / ] तुरेवार्थे / अजादौ पादे नञ् अनेव स्यान्न द्विः / अनश्वः / अनुष्ट्रो ना // (52) शापे तिङन्ते / [2 / 1 / 4 / 32 / ] अन्नौ स्तः / अपचसि [त्वं जाल्म] अनर्हषि [त्वं जाल्म] / शापे किम् ? न पचसि [त्वम्] / (53) त्वगो वाऽत्रसे / [2 / 1 / 4 / 33 / ] अत्रसे अप्राणिनि अगः स्याद् वा / [न गच्छन्तीति] अगाः / नगाः वा / वृक्षाः पर्वताश्च / अत्रसे किम् ? अगो ना शीतेन // (54) सा सहः सः / [2 / 1 / 4 / 34 / ] सहः सः स्याद् वा परे / सेति बहुव्रीहौ / सपुत्रः / [सहपुत्रः / ] सकर्मकः / सित् किम् ? सहयुध्वा / सहकारी / सहजः / सिदुत्तरपदे किम् ? सहयुध्वप्रियः / प्रियसहकारी // (55) अनुपाख्याधिकाख्याश्रुते / [2 / 1 / 4 / 35 / ] अनुपाख्येऽप्रत्यक्षेऽर्थे / सपिशाचा वात्या / साग्निः कपोतः / अधिके / सद्रोणा खारी / समाषः कार्षापणः / आख्यायाम् / साश्वत्थम् / सपलाशं नाम वनम् / श्रुते ग्रन्थान्ते बहुलात् / सकलमधीते / कलान्तम् / समुहूर्तम् / ससङ्ग्रहम् / श्रुतं दिवाधार्थम् / नित्यं पार्थक्यात् // 4|| दित्यकालेऽहलेऽवत्सगव्याशिषि स्यान्न तीर्थेषु रूपादिके वा / समानो दृशक्षदृश्याच्च सर्वादिनः किन्त्विदं कीश्च वा वञ्चि तद्देवयोः // 2 // 15 // स्रग्विणी // (56) दित्यकाले / [2 / 15 / 1 / ] दित्यव्ययीभावे सह: सः स्यात् पदेऽकाले / सचक्रां धेहि / सधुरं प्राज / सब्रह्म / अकाले किम् ? सहपूर्वाह्णम् // (57) अहलेऽवत्सगव्याशिषि स्यान्न / [2 / 15] आशिष्यर्थे सहः सो न स्यात् / स्वस्ति ते. सहपुत्राय / आशिषि किम् ? सपुत्र [आयातः / सहपुत्र आयातः] / अहलेऽवत्सगवि किम् ? आयुस्ते भूयात् सहलाय, [सहहलाय, सवत्साय, सहवत्साय, सगवे, सहगवे] // (58) तीर्थ्येषु रूपादिके वा समानः / [2 / 15 / 3 / ] समानः सः स्यात् तीर्थ्यादौ परे, रूपादौ वा / श्लोकौ द्वयोः - तीर्थे जनपदे पत्न्यां ज्योतिषि ब्रह्मचारिणि / रात्रौ नाभौ तथा पक्षे बन्धौ चेति गणः स्मृतः // 1 // रूपधर्मवयोवर्णगोत्रस्थानेषु नामनि / जातीयवचनोदर्ये रूपादिर्दशको गणः // 2 // समानतीर्थे वासी, सतीर्थ्यः / इत्यादि [=सजनपदः / सपत्नः / सज्योतिः / सब्रह्मचारी / सरात्रिः / सनाभिः / सपक्षः / सबन्धुः / ] सरूपः समानरूपः / सधर्मा / इत्यादि [=सवयाः / * सवर्णः / सगोत्रः / सस्थानः / सनामा / सजातीयः / सवचनः / सौदर्यः] //