________________ प्रथमोऽध्यायः द्वितीयः पादः 47 . सूर्याचन्द्रमसौ द्वन्द्वं द्वन्द्वं नारदपर्वतौ / सङ्कर्षणवासुदेवौ द्वन्द्वम् // 17 // ऋत्सुड्ड्भ्योऽररनप्यदैत्यपद इत्सुड्याद्धलोऽज्ड्यां पथाम् इन्स्योः सुट्यनु थे नुमात्स्यनडुहो नुन्द्यौरचूगिन्युजेः / अन्त्याजादि डितीत्तु पुंस्विति ङसुस्त्वादौद्रमोऽन्नोशनोऽ नेहोभ्यां पुरुदंशसः सखि तृतः सुत्सुर्न निद् वा नयः // 12 // 18 // शार्दूलविक्रीडितम् // (174) ऋत्सुड्ड्भ्योऽररनपि / [1 / 2 / 18 / 1 / ] ऋत अर् स्यात् सुटि डौ चानपि / मातरौ / मातरः / मातरम् / मातरौ / पितरि / नपि / कर्तकुलम् / / (175 ) अदैत्यपद इत् / [ 1 / 2 / 18 / 2 / ] अतुल्लुक् स्याद् अपदादौ ऐकारे अति च परे / पचे / पचन्ति / युष्मभ्यम् / सः / ते / अपदे किम् ? तवैषा / दण्डाग्रम् / (176) सुड्याद्धलः / [1 / 2 / 18 / 3 / ] डी आद्भ्यां दीर्घाभ्यां हलश्च परः सु इत् स्यात् / कुमारी / बहुश्रेयसी / खरकुटीनरः / खट्वा / दृषद् / एभ्यः किम् ? निष्कौशाम्बिः / अतिखट्वः / . (177) अज्ड्यां पथामिन् / [1 / 2 / 18 / 4 / ] एषामिन् इत् स्याद्, अजादौ सुपि ड्यां च परतः / पथः / मथः / ऋभुक्षः / पश्य / सुपथी / स्त्रीकुले वा / अड्भ्यां किम् ? पथिषु / इत् किम् ? पथीयतेः क्विप्, तस्य पथ्यः / एवं सर्वत्र / ... (178) स्योः सुट्यनु / [1 / 2 / 18 / 5 / ] एषामिन् अन्स्याद्, उरुच्चारणार्थः, सुटि परे, स्योश्च द्विवचनम् / सुडादेशे सावेव, न गीवचने / पन्थानौ / पान्थानौ / ऋभुक्षाणौ / स्योः / सुपन्थानि / इत् किम् ? पथ्यौ / स्योः सुटि किम् ? सुपथी कुले / पथिभ्याम् / ... (179) थे नुम् / [1 / 2 / 18 / 6 / ] एषां थे परे पूर्वस्य नुम् स्यात् स्योः सुटि / सुपन्थानि / पन्थाः / पन्थानौ / पन्थानः / पन्थानम् / मन्थाः / मन्थानौ / मन्थानः / मन्थानम् / इत् किम् ? पथीः / (180) आत्सि / [1 / 2 / 187] एषामिनात् स्यात् सुटि परे / पन्थाः / पन्थानौ / पन्थानः / सुटि किम् ? पथिषु / (181) अनडुहो नुम् / [1 / 2 / 18 / 8 / ] सुटि मि स्यात् / अनड्वान् / प्रियानड्वान् / हे अनड्वन् / (182) द्यौः / [1 / 2 / 18 / 9 / ] नुम् परार्थं च दिवु द्यौ स्यात् सुट् सि / द्यौः / हे - द्यौः / .. . (183) अचूगिन्युजेः / [1 / 2 / 18 / 10 / ] अञ्चरेव धातोः उगिथस्य तस्य च न्युब्जेः युजिरश्चासमासे नित्यत्वात् नुम् स्यात् सुटि परे / प्राञ्चि / प्राङ् / प्राञ्चः / प्राञ्चम् / ] भवन्ति /