________________ परिशिष्ट 371 वपति भवेत भवेम भवतम् भवत भवानि श्रन्थ ग्रन्थ आत्मनेपदी श्रन्थते, ग्रन्थते दम्भू दंभे आत्मनेपदी टुवप् बीजसंताने आत्मनेपदी यज् देवपूजासंगतिकरणदानेषु उभयपदी यजति, यजते वस निवासे परस्मैपदी वसति भू सत्तायां-होना परस्मैपदी धातु वर्तमान (लट्) भवति / भवत: भवन्ति भवसि भवथः भवथ भवामि भवाव: भवामः सप्तमी (विधिलिङ्) . भवेत् भवेताम् भवेयुः भवे: भवेतम् भवेयम् भवेव पंचमी (लोद). भवतु, भवतात् भवताम् भवन्तु भव, भवतात् भवाव भवाम ह्यस्तनी (ल) अभवत् अभवताम् अभवन अभवः अभवतम् अभवत अभवम् अभवाव अभवाम अद्यतनी (लु) अभूताम् अभूवन् अभूतम् अभूवम् अभूव अभूम परोक्षा (लिट्) बभूव बभूवुः बभूविथ बभूवथुः बभूव बभूव बभूविव बभूविम श्वस्तनी (लुट्) भविता भवितारौ भवितार: भवितासि भवितास्थ: भवितास्थ भवितास्मि भवितास्व: भवितास्मः आशी: (आशीर्लिङ्) भूयात् भूयास्ताम् भूयासुः 'भूयास्तम् भूयास्त भूयासम् भूयास्व भविष्यती (लुट्) भविष्यति भविष्यत: भविष्यन्ति भविष्यसि भविष्यथ: भविष्यथ अभूत् अभूः अभूत बभूवतुः भूया: भूयास्म