________________ चरितम् ) लघुत्रिषष्टिशलाकापुरुषचरितम् छामस्थ्ये विहरन देवः श्रेयांसः श्रेयसां निधिः / सहस्राम्रवणे प्राप केवलज्ञानमुज्ज्वलम् / / 131 / / पञ्चदश्यां माघकृष्णे श्रवणेन्दौ तदा जिनः / दिदेश देशनां पर्षन्मोदसम्पादनी ध्रुवम् / / 132 // त्रिपृष्ठः केवलज्ञानं श्रुत्वा स मुमुदेतराम् / जातं समवसरणं श्रीपोतनपुरे प्रभोः // 133 / / निशम्याऽऽगमनं विष्णुः कोटीरर्द्धत्रयोदश / रूप्यस्य वनपालाय ददौ तदौचितीमतिः // 134 / / सद्यः सिंहासनं हित्वा पादुके परिमुच्य च / स्वामिदिक संमुखं स्थित्वा ववन्दे स्वामिनं हरिः // 135 / / ऋद्धथा महत्या सहितो बलभद्रेण शार्ङ्गभृत् / प्रापत्समवसरणं शरणं सर्वदेहिनाम् // 136 // तत् प्रविश्योत्तरद्वारा नत्वाऽर्हन्तं यथाविधि / - सोऽनुशक्रं निषसाद समं मुशलपाणिना // 137 // अश्रावयद् धर्मरूपं सुखं स्वपरयोहिं तत् / __सम्यक्त्वं हन्ति मिथ्यात्वं शुद्धश्रद्धानुमोदनात् // 138 // अन्त्यं श्रद्धातुमशुभं मातेव रक्षिकाऽनयोः / क्रियेव धार्या सम्यक्त्वक्रिया वार्याऽपरस्य तत् // 139 // ज्ञानाभ्यासान्मोहजयः प्रत्याख्यानेन चाऽऽश्रवाः / संवरानवकर्माणि नाश्लिष्यन्ति मनागपि // 14 // तपसा निर्जरा सर्वकर्मणां तत्र मानवे / / हुंकारो विनयाज्जेयः स्वाध्यायात् सुखशीलता // 141 // ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् / सकामनिर्जरायोगाद् बन्धोऽल्पो निर्जरा गुरुः // 142 // अध्यात्मभावनाज्जीवस्वरूपं प्राप्यते ध्रुवम् / अजीवाद् अन्यताबोधे परिग्रहनिवर्त्तनम् // 143 // तस्माज्जीवादितत्त्वानि नव भाव्यानि चाऽऽगमात् / व्याख्यागमस्य सुगुरोः सापारं पर्यशीलनात् // 144 //