________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 57 जायमाने निःसमाने सङ्गीते पात्रनर्त्तने / प्रेम्णा प्रमोदमापन्नस्तत्तत्कर्म सनर्मधीः // 65 // तत्राऽऽयाते चण्डवेगे सभाक्षोभोऽभवत् महान् / क्रुद्धौ कुमारावचलत्रिपृष्ठौ रसभङ्गतः // 66 // पितुः पार्श्वेः हिया किश्चित् तं वक्तुमप्यशक्तितः / __ अन्तःसंरम्भधरणात् फणिना विव तस्थतुः // 67 // पित्राऽभ्युत्थान-सन्मानदानाद्यैः परितोषितः / चण्डवेगः शालिभूमिरक्षादेशमचीकथत् // 68 // ओमित्युक्त्वा स्वर्णवेषहेषकाद्यपि भूरिशः / दत्त्वा विसर्जितः पित्रा स. चचालाऽध्वनोऽन्तरे // 69 // रोषणौ धर्षणं तस्य कुमारौ तौ प्रचक्रतुः / ताडनात् तर्जनादन्ते धिक्कारादपमानितः // 70 // तदाऽऽचख्यौ स राजानं सर्व कुमारधर्षणम् / - हयग्रीवो हृदि ध्यायन् सेहे रोषातिपोषतः // 71 // उपस्थिते शालिपालिरक्षार्थं च प्रजापतौ / विधेयमेतदावाभ्यामिति पुत्रौ विचेलतुः // 72 // शालिक्षेत्रसमीपे तो स्कन्धावारं निवेश्य च / . स्वयं त्रिपृष्ठोऽभिययौ रथस्थः सहसारथिः // 73 // कन्दरान्तःसुप्तसिंहोत्थाने कोलाहलाद् बलैः / जाते प्रीतस्तत्र चक्रेऽर्द्धचक्री समभूत् पुरः // 74 // . उत्पपात जिघांसुस्तं सिंहो नभसि यावता / ओष्ठौ गृहीत्वांशुकवत्तं पपाट त्रिपृष्ठकः // 75 // बालेनाऽपि निरस्त्रेण हा हतो हन्त मेषवत् / चिन्तयन्निति सिंहोऽपि प्रोक्तः सारथिना पुनः // 76 // नरेषु सिंहो बालोऽयं सिंहः पशुषु त्वं किल / प्राणत्यागे शोचयसे किमखोग्रगर्वधीः / 77 / ततः शान्तो मृतः सिंहस्तुरीयनरकं ययौ / त्रिपृष्ठः स्पष्टमाचष्ट हयग्रीवाय साम्प्रतम् // 78 // भुक्ष्व शालीनिमान् हर्षात् पाटितः कण्टकस्तु ते / चर्मेदं गृहयतामस्य किमन्यन्नृप नोदनैः // 79 // इत्यनापृच्छय तुरगग्रीवं स्वाग्रजसंयुतम् / त्रिपृष्ठः पोतनपुरं प्रापयित्वा कृतोत्सवः // 80 // ल.त्रि.८