________________ 48] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीपुष्पदन्त श्रीपुष्पदन्तचरितम् अवधिर्ज्ञानिनां भाग्यसेवधिविधिना नतः / तस्याऽथ सुविधेश्वारु चरितं क्रमतः स्तुवे // 1 // पुष्करोर्ध्वप्राग् विदेहे विजयः पुष्कलावती / समृद्धः सम्पदा वृद्धो धुसदां भूस्पृशां स्थितेः।२। महापद्मस्तत्र सद्म गुणानां क्षमापतिर्बली / महापद्म हृद् इव गभीरो हीनिकेतनम् // 3 // तेनाऽधारि दृढं धर्मः शैशवे यौवनेऽपि च / प्रियायां विरतावस्य न प्रिया विरतिस्ततः / / / आराधयन् धर्मपतिं साधयन् सकला दिशः / ___ उभयत्र भयत्राणात् सोऽभवद् विनयी नयी // 5 // स्वप्राणातिक्रमेऽप्यस्थाद् धर्मे शर्माक्षयाय सः / विरतः स्थिरतत्त्वज्ञः परप्राणातिपाततः // 6 // नासत्यरूपवान् नित्यमलीकश्रीधरोऽप्यसौ / अरेरदत्तदुर्गादेहिकोऽदत्तवर्जकः // 7 // परानुरक्तां भूनारी भुजानोऽन्यस्त्रियं जहौ / दिशः सर्वात्मना कीर्त्याऽवगाढस्तत्प्रमाणभाक् // 8 // परिग्रहं प्रमायेव जहौ सर्व परिग्रहम् / भोगस्य मोक्ता कतिचिद् भोगवानपि नादरात् // 9 // जगच्चन्द्रगुरोः पार्श्वे प्रव्रज्य तपसाऽनिशम् / तीर्थकृन्नामकर्माऽपि निश्चिकायावसायधीः / 10 / विमाने वैजयन्तेऽगात् मृत्वाऽनशनशासनात् / त्रयस्त्रिंशत् पयोधीनां तत्रोत्कृष्टायुरन्वभूत् // 11 // काकन्दीपुरि सुग्रीवभूपदेवी मनोरमा / रामाख्या ख्यातिमान् देवस्तत्कुक्षौ समवातरत् // 12 // नवम्यां फाल्गुनाऽशुक्ले चन्द्रे मूलानुकूलगे / __त प्रभावात् स्वप्नदृष्टिवृष्टिर्मणिमयी गृहे // 13 // मार्गस्य कृष्णपञ्चम्यां मूले जन्माजनि प्रभोः / दिक्कुमारीशक्रमहादिकं पूर्वजिनेन्द्रवत् / 14 / सुविधिः पुष्पदन्तश्चेत्यभिधानद्वयं विभोः / धनुःशतोच्चं धवलमङ्गं चन्द्रप्रभानुगम् // 15 // तथैव दानं दीक्षा च षष्ठयां मार्गेऽसितेऽभवत् / मूले राजसहस्रेण पुष्पसमनि पारणम् // 16 // छामस्थ्येऽस्य चतुर्मासी मूलभे कात्र्तिकाऽसिते / तृतीयायां केवलत्वं श्रीमालूरतरोस्तले // 17 // तत्राऽभूद् द्वादशधनुःशतोचश्चैत्यपादपः / स्थित्वा सिंहासनेऽदत्त देशनां पेशलामिति / 18 /