________________ चरितम् ] . लघुत्रिषष्टिशलाकापुरुषचरितम् श्रोपद्मप्रभचरितम् निश्छअमुनिहत्पद्मपद्मबन्धोर्जगद्गुरोः / पद्मप्रभस्य चरितं वक्ष्ये सक्षेमसम्पदम् // 1 // द्वीपेऽस्ति धातकीखण्डे प्राविदेहेषु मण्डलम् / वत्सारख्यविजयो दानी जातकीर्तिन पातकी // 2 // सुसीमाख्या पुरी तस्मिनसीमद्युतिभासुरा / भूपोऽपराजितोऽस्यां न पराजितः पराजितः / 3 / सम्यक्त्वशाली तत्त्वज्ञः सदा प्राज्ञालिसंसदा / परीतः प्रीतचेतस्को राजा राजेव रेजिवान् // 4 // चलाचल जगदलं चिन्तयनुचितं नृपः / वृद्धत्वे कृपयाविष्टः स्पष्टं वैराग्यमाप्तवान् // 5 // भोगाभोगा इवैकान्तभीमा अपि न चेतसः / / सीमानं मे त्यजन्त्येते तावत् त्याज्या इमे मया // 6 // प्रव्रज्येयं मुनिायान् गुणैस्तपसि निश्चितः / विंशस्थान्यां कतिपयैः स्थानः कर्माऽर्जयत् शुभम् / / 7 / / सुबद्धतीर्थकृत्कर्मा दुष्कर्माणि विधूय सः / नवमेऽनवमे जज्ञे देवो 7वेयके ततः / / 8 / / तत्राऽभुक्त सुखं दिव्यं तदा भरतभूषणे / जम्बूद्वीपेऽस्ति कौशाम्बी पुरी सुरीतिशालिनी / 9 / आसीद् दासीभवच्छत्रुस्तत्र भूपो धराह्वयः / निष्प्रकम्पो धर इव दाता धाराधरोद्धरः / / 10 / / / यस्याऽसिधारा तीक्ष्णाऽपि रिप॑श्चक्रे मृदून भृशम् / दानधारा मृदून् दीनाननम्रान् बहुधा श्रिया / / 11 / / निस्सीमश्रीमती नाम्ना सुसीमा स्त्रीर्धरापतेः / स्वरूपादप्सरोवर्ग जयन्ती शुशुभे शुभैः / 12 / षष्ठीदिने माघकृष्णे चित्राचन्द्रे दिवश्च्युतः / - अपराजितजीवोऽस्या गर्भेऽवतीर्णवान् जिनः / / 13 / / चतुर्दशस्वप्नदृष्टिव॒ष्टिः स्वर्णमयी भुवि / तदाऽजनि जिनजनिद्रिश्यां कात्तिकेऽसिते / 14 / दिक्कुमारीमहो मारीय॑वारीद् भुवि संभवाः / .: हरिमरु प्रभुं नीत्वा स्वाङ्के विन्यस्तवान् मुदा / / 15 / / तबाऽच्युतादयोऽपीन्द्राः सर्वेऽप्यस्नपयन् महैः / देवं तथाऽर्चयश्चानु ज्येष्ठं ते सोदरा इव / / 16 / / ल. त्रि.६