________________ [ 37 चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् श्रीसुमतिजिनचरितम् / नमः पञ्चमदेवाय पञ्चमज्ञानदायिने / पञ्चमी गतिमाप्ताय कृत्वा तच्चरितं ब्रुवे // 1 // अत्र चित्रकरः स्थित्या जम्बूद्वीपे समृद्धिमान् / प्राग विदेहेऽस्ति विजयःप्रथितः पुष्कलावती।२। सुधावलिप्तप्रासादै दैर्मङ्गलतूर्यजैः / नभोऽवगाही प्रोत्साही जेतुं दिवमिवोन्नतः // 3 // वर्द्धमाना वर्द्धमानाः स्वस्तिकाः स्वस्तिकारणाः / नन्दावर्ता घनानन्दावर्तकाः प्रतिमन्दिरम् // 4 // स्थाने स्थाने सुमनसां स्रजोऽजस्रं विलम्बिताः / लोकान् सुमनसः प्राहुनित्यं सुमनसां स्थितिम् // 5 // वसुधा वसुधाभोगं व्याचष्टे स्म पयोभरैः / . .. विबुधास्तद्धविष्तृप्ता नाम सिञ्चन्ति नित्यशः // 6 // तत्र शङ्खपुरं नाम्ना दक्षिणावर्त्तशङ्खचत् / नृणामनृणतां कर्तुं दक्षिणावर्त्तनं दधे // 7 // नृपतिर्विजयसेनस्तस्य शास्ता प्रशस्तधीः / सुदर्शनाऽस्य महीषी सखीकृतशचीश्रिया // 8 // साऽन्यदा न्यदानद्धर्या नगरोद्यानमीयुषी। ... वदान्यं मार्गणाजुष्टं कुर्वती हस्तिनीं श्रिता // 9 // तत्रैकां कामिनीमष्टयोषिज्जुष्टां ददर्श सा / विस्मिता दर्शनाम्भोजदर्शनेऽस्याः शुचिस्मिता // 10 // जनानुयोजनाद् ज्ञातं यदियं स्त्री सुलक्षणा / श्रेष्ठिनो नन्दिषेणस्याष्टस्नुषापरिवारिता // 11 // अस्याः पुत्रद्वयं नार्यश्चतस्रश्चतुराशयाः / प्रत्येकं तदियं धन्या धिङ्मां या पुत्रसून हि // 12 // वल्लीव फलनिर्मुक्ता न प्रशस्या वनश्रिये / क्षेत्रभूदृश्यते नैव यस्यां शस्योदयो न यत् // 13 // चिन्तयेति म्लानमुखी स्नानाशनपराङ्मुखी। पिण्डितैर्मनसा दुःखैः सा शून्यहृदयाऽभवत् // 14 // राज्ञा विज्ञाय तां दूनामनूनां प्रणयादिभिः / पृष्टा कारणमालिन्यधारणं किमिदं प्रिये / 15 / अत्याग्रहादुवाचैषा नाथ दुःखं न किश्चन / परं पुत्रं विना सर्व मन्येऽधन्यं मदुत्सवम् // 16 //