________________ महोपाध्यायश्रीमन्मेघविजयविरचित्तम् [ श्रीअभिनन्दन मेरौ नीत्वा सुरेन्द्राश्च चक्रुर्जन्मोत्सवं समे / सिंहासने न्यस्य पाण्डुकम्बलायां जिनेश्वरम् // 31 // // 31 // प्रातः पित्राऽप्युत्सवेन नाम चक्रेऽभिनन्दनम् / प्रवर्द्धमानश्चन्द्र इव कलाकौशलमाश्रयत् / 32 / वैराग्यात् संवरे राज्ञि प्रव्रज्यामाश्रिते प्रभुः / साम्राज्यं बुभुजे नीत्या स्वं भोगकर्म चिन्तयन् // 33 // भोगान् भुक्त्वा चिरं देवैविज्ञप्तो बोधितः स्वयम् / द्वादश्यां माघशुक्लस्य प्रावाजीत् परमोत्सवात् // 34 // विहरनगर-ग्रामपुरशैलेषु च क्रमात् / उन्मुक्तविषयोऽप्येवं बभ्राम विषयान् बहून् // 35 // घातिकर्माणि चोन्मूल्य केवलज्ञानमाप्तवान् / पोषशुक्लचतुर्दश्यां सौरभातिशयादभात् // 36 / वप्रत्रयचतुरिदेवच्छन्दायिकाः श्रियः / अशोकदुश्वामरायतिशयास्तस्य रेजिरे // 37 // प्रतिबोध्य बहून् जीवान् वज्रनाभादिसंयुतः / संमेताचलमागत्य प्रपेदेऽनशनं प्रभुः // 38 // अष्टम्यां राधशुक्लस्य पुष्ये चन्द्रेण सङ्गते / समं मुनिसहस्रेणाऽपुनरावृत्त्यगात् पदम् // 39 // सार्द्धद्वादशपूर्वाणां लक्षाः कौमारनिश्चिताः / ___ लक्षाः सार्धाश्च षट्त्रिंशद् राज्येऽष्टाङ्गयुता अपि // 40 // पूर्वलक्षं तदष्टाङ्गन्यूनं दीक्षाप्रपालने / सर्वायुः पूर्वलक्षाः स्युः पश्चाशदभिनन्दने // 41 // वृष्टिं चक्रुर्मेधदेवाः वह्निमग्निकुमारकाः / वायुदेवा देवमुनिदेहसंस्कारमादधुः // 42 // निर्वाणोत्सवमाधाय ययुः शक्रादयोऽमराः / नन्दीश्वरद्वीपमध्ये कर्तु तत्र जिनार्चनम् // 43 // पूजैव परमो धर्मों विनयस्तपसो यथा / दयानामागमे सम्यक् प्रश्नव्याकरणे स्मृतम् / 44 / यक्षेश्वरो मातुलिङ्गमक्षसूत्रं च दक्षिणे / नकुलं चाकुशं वामे दधानस्तीर्थरक्षकः // 45 // कालिका वरदं पाशं दक्षिणे सर्पमङ्कुशम् / वामे दधाना सान्निध्यं कुरुते शासने सुरी // 46 // इति श्रीलघुत्रिषष्टीये श्रीअभिनन्दनतीर्थकरचरितं सम्पूर्णम् // ग्रं. 46 /