________________ 32 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीसम्भव श्रीशम्भवचरितम् / श्रीशम्भवप्रभोर्वृत्तं नृत्तं कर्तुं शिवाश्रये / पारमेश्वर्यमाधातुं साम्प्रतं प्रतिपाद्यते // 1 // द्वितीये धातकीखण्डद्वीपे ऐरावते पुरी / सप्रेमक्षेमनामाऽस्ति नास्तिकैः परिवर्जिता // 2 // सोत्साहः साहसे राजमघवा मेघवाहनः / दाता तत्तनयो नाम्ना बली विपुलवाहनः // 3 // नयाभिनयतस्तस्य वश्या सर्वेऽपि भूभृतः / नाऽन्यायं प्रतिपक्षं च सेहे शुद्धानुमानवत् // 4 // स्वयं गुणी गुणापेक्षी सगुणं धर्ममादधे / मार्गणेभ्यो लक्षयोगं कुर्वन्नुर्वी शशास सः // 5 // श्राद्धधर्मे द्वादशधा श्रद्धावान् गुरुसङ्गतः / स्वाध्याये जिनपूजायां लग्नचेताः सदाऽभवत् // 6 // सप्तक्षेत्रधनवापे कर्षकान् हर्षयन्निव / बलिं समादधे नैव तत्तत् पुण्यं सपुण्यधीः // 7 // राज्ये दिवः सुहृद्भूपे शके जाग्रत्यपि ध्रुवम् / कदापि पापि दुर्भिक्षं न्यपप्तज्जलशोषणात् / 8 / ववर्ष न मनाग् मेघो रजोवृष्टेरिवेय॑या / बहु धान्योपकारं तद् विसस्मार महाशयः // 9 // पवनो दक्षिणां मुक्त्वा नाशां पूर्वा तथोत्तराम् / भेजे दीननृणां सख्यात् शैत्यात् तापकृदद्भतम् // 10 // पित्राऽपि पुत्रो विक्रीतोऽनशनाद् व्यसनातुरः / __ प्रमीतः क्षुधया लोकः प्रतीतोऽपि धनं विना // 11 // , प्रतिसअवराकाणामारवैर्मारवैरिव / पूर्णा आशाः परं नाशा धान्यनाशाच्च केनचित् // 12 // . तद्भूतं भूपतिर्मत्वा सूपकारान्न्यरूपयत् / अतः परं सङ्घभुक्तावशेषो भोज्यते मया // 13 // मदर्थ कृतमन्नादि वतिनां देयमेव तत् / अहर्निशं नवनवैभॊज्यै ज्या उपासकाः // 14 // अशनैर्बहुधा पानैः खादिमैः स्वादिमैः परैः। . पोष्यमाणान् श्राद्धवर्गान् दृष्ट्वा सन्तुष्टवान् नृपः // 15 // सर्वसङ्घभक्तिभावात् तीर्थकृन्नामकर्मणः / कृतार्जनो जनाधीशः पात्रदानान्न किं भवेत् / 16 / नृपोऽन्यदोन्नतं मेघमण्डलं चण्डवायुना / धुनानं वीक्ष्य संसारं त्यक्त्वा व्रतमथाददे / 17 / सूरेः स्वयं प्रभाह्वस्याऽऽज्ञया व्रतविधि पुनः / सम्यगाराध्य विहिताऽनशनक्षामणाकरः / 18 / मृत्वाऽनतदिवं प्राप्य भुक्त्वा तत्र चिरं सुखम् / श्रावस्त्यां पुरि भूजानेजितारेस्तनयोऽजनि।१९।