________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 27 अभिषेकोत्सवश्चक्रे नृपैदशवार्षिकः / ततो द्वेधाऽपि विषयान् बुभुजे स भुजौजसा // 103 // एकदाऽजितदेवे च साकेते समवासृते / शक्रे चक्रिणि चाऽऽसीने प्रवृत्ता देशना प्रभोः // 104 // तदा वैताढ्यशैलस्थं पूर्णमेघं सहस्रदृक् / पितुर्वैरं स्मरन् रोषाजघान घनसाहसी // 105 // नंष्वा समवसरणेऽभ्याययौ धनवाहनः / तस्यानुपदमेवाऽगात् सहस्राक्षोऽपि कोपितः // 106 // पृष्टः स्वामी चक्रभृता तद्वैरस्य निबन्धनम् / प्राह कश्चिद् वणिक् पूर्वमादित्याभे पुरेऽभवत् // 107 // द्रव्यकोटीपतिर्नाम्ना भावनः कुलपावनः / हरिदासाय पुत्राय धनं दत्त्वा तदर्जने // 108 // पुनर्देशान्तरे गत्वा समुपायं महद्धनम् / सार्थ पुराद् बहिर्मुक्त्वैकाकीगृहे यियासया // 109 // प्रविशन् हरिदासेन पुत्रेण चौरशङ्कया / निहतः क्रोधनो मृत्वा कृष्णसर्पभवं ललौ // 110 // युग्म प्रभाते पितरं नत्वा पश्चात्तापपरः सुतः / कियत्कालान्तरे मृत्वा भवान् बभ्राम भूरिशः // 111 // क्वचित् किश्चित् पुण्ययोगात् पूर्णमेघो हि भावनः / सञ्जातो हरिदासोऽसौ समुत्पन्नः सुलोचनः // 11 // तत्पुत्रयोवरैहेतुः पृष्टः पुनः प्रभुर्जगौ / प्राग्भवे त्वं रंभिकाख्यः परिव्राट् दानतत्परः // 113 // तव. शिष्यः शशी नाम्ना द्वितीयश्चावलिः प्रियः / . विनीतत्वात् तेन चैका गृहीता द्रविणेन गौः // 114 // अन्तराभेदमाधाय सा धेनुः शशिना धनैः / उपात्ताऽतस्तयोयुद्धेऽप्यावलिः शशिना हतः // 115 // भ्रान्त्वा चिरं भवान् मेघवाहनोऽजनि तच्छशी। - आवलिस्तु सहस्राक्षः प्राग् विनितस्तव प्रियः // 116 // अत्रान्तरे भीमनामा रक्षःपतिरुवाच तम् / . धनवाहनमालिङ्ग्याऽसन्देहस्नेहभूगिरा // 117 // पुष्करद्वीपभरतक्षेत्रे वैताळ्यभूधरे। विद्युच्चन्द्रः प्राग्भवेऽहं जातः काञ्चनसत्पुरे // 118 //