________________ चरितम ] लघुत्रिषष्टिशलाकापुरुषचरितम् / विचित्राभिग्रहो देवश्चातुर्मास्यं तपः पुरात् / बहिः पारयति स्मायं मिलितो मङ्खलिः पुनः // 229 // ऋतुबद्धे मगधायां विजहारानुपद्रवः / सप्तमी प्रावृषं पुर्यालंभिकायां व्यतीतवान् // 230 // विशालपुरिमतालशकटोद्यानमध्यगः / ईशानेन्द्रगिरा वीरो वग्गुरश्रेष्ठिनाऽचिंतः // 231 // श्रीमल्लिजीर्णप्रतिमा तदनु प्रणताचिता / नवीनं कारितं चैत्यं प्रभुः पुन्नागपुर्यगात् // 232 // मार्गेऽत्र दन्तुरवधूवरहासेन मङ्खलिः / कुट्टयित्वा वंशजाल्यांप्रक्षिप्तो मोचितोऽर्हता / 233 / राजगृहेऽष्टमी वर्षामकरोचतुरः पुनः / मासाँस्तताप नवमी वर्षामनियतां व्यधात् // 234 // मासद्वये वज्रभूमौ विहारेण तदाऽभवत् / पाण्मासिकं तपः पूर्ण कर्मणां तूर्णचूर्णकृत् // 235 // सिद्धार्थपुरतः कूर्मग्रामान्तः पथि गच्छतः। प्रभोस्तिलस्तम्बपृच्छानिष्पत्तिदिव्यवृष्टितः / 236 / वैश्यायनतपस्तेजोदाहान्मङ्खलिरक्षणम् / शीतलेश्यादृशा चक्रे रक्षादक्षा हि सज्जनाः // 237 // श्रावस्त्यां साधयामास तेजोलेश्यां स मङ्खलिः / निमित्तशास्त्रपाठेन क्रमाजातत्रिकालवित् // 238 // श्रावस्त्यां दशमं वर्षारानं चक्रेऽन्तिमो जिनः / . आनन्दो वाणिजग्रामे प्राह केवलसम्पदम् // 239 // इतः सभागतः शक्रः प्रशशंस जिनं ततः / * सङ्गमो विशतेमेंयानुपसर्गान् विनिर्ममे // 240 // . अनेषणा च षण्मासान् देवस्तथाऽप्यकम्पनः / वत्सपाल्या स्थविरया क्षीरेण प्रतिलाभितः // 241 / / सूर्याचन्द्रमसोनित्यं बिम्बावतरणे पुरि / कौशाम्ब्यां शक्रराजोऽप्यनमद्राजगृहे पुरे // 242 / / एकादशी चतुर्मासी वैशाल्यामहतोऽजनि / सुसुमारपुरे जज्ञे चमरोत्पातसम्भवः // 243 // महेन्द्रेण क्षत्रियेणोपसर्गा विहिता हितात् / सनत्कुमारोऽवारयत् तान् प्रियपृच्छार्थमागतः // 244 // कौशाम्न्यां पोषबहुलप्रतिपद्यर्हता दधे / अभिग्रहोऽतिदुष्पूरः शूरेणेव रिपुग्रहः // 245 // कुल्माषान् द्रव्यतः सूर्पकोणस्थान् क्षेत्रतः परम् / देहल्या मध्यगे पादेऽपरपादे बहिःस्थिते // 246 //