________________ महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीवर्धमान - तैस्ताडयित्वा मुमुचे श्रावस्त्यां प्रभुरागमत् / सिद्धार्थोक्तमहामांसाहारत्यागाय सोऽप्यगात् // 209 // वणिग्गेहेषु तत्रत्यपितृदत्तस्य भार्यया / निद्धा मृतापत्यमांसं क्षीरेण पायसीकृतम् // 21 // नैमित्तिकगिरा सर्व तथैव विधिना धृतम् / गोशालाय प्रदत्तं तद् गृहमप्यन्यथा कृतम् / 211 // सिद्धार्थवचनान्मत्वा तद्वृत्तं मखसूरपि / गृहाप्राप्तेस्तं प्रदेशं ददाह सकलं क्रुधा / / 212 // जिनो हरिद्रकग्रामे हरिद्रस्य तरोरधः / कायोत्सर्गी तत्र पदौ दग्धौ सार्थकृताग्निना / 213 / नङ्गलायां कृष्णगेहे प्रतिमास्थे जिने पुनः / मंखमूलभयकृत् तपित्राद्यैश्च ताडितः / 214 / आवर्त बलदेवस्य गृहे मांखि भयङ्करम् / उपेक्ष्येयुः प्रभौ किञ्चिदुपद्रोतुं घना जनाः // 215 // उत्पाट्य लाङ्गलं सीरिमूर्तिरेव न्यवारयत् / ददाह मण्डपं मार्गे मंखसूर्भोजनेक्षकः // 216 // . कलम्बुकागतः स्वामी मेघेनोपद्रुतो मनाक / __ भ्रात्रा तत्त्रासमाधाय क्षामितः कालहस्तिना // 217 // कर्मणां निर्जरां कर्तुं लाटनीवृतमाट च / सेहे महोपसर्गाश्चाऽवहेलनादिना जनात् // 218 // स्तेनावसी' समुत्पाटय धावमानौ प्रभु प्रति / निहतौ वज्रिणा नन्तुमागतेन सुरैः सह / 219 / चातुर्मास्येन तपसा पश्चमी प्रावृषं प्रभुः / भद्रिकायामतिक्रम्य कदलिग्राममासदत् // 220 // ततस्तं चालकग्रामे नन्दिषेणो मुनीश्वरः / आरक्षसू नुनाऽधानि दिवं प्राप्तावधिर्ययौ // 221 // कूपिकाग्रामसञ्जातोपसर्गों वारितोऽर्हतः / प्रगल्भाविजयाभ्यां च पृथग्भूतश्च मङ्खलिः / 222 // पथि गच्छन् पञ्चशतस्तेनान्तःपतितो निशि / वाहितस्तैर्वृषभवत् पृष्ठे प्राजनिकार्पणैः / 223 / वैशाल्यां भगवाँल्लोहकारशालास्थितो निशि। ___ अमङ्गलधिया हन्तुमिष्टस्तेनास्ति यावता // 224 // शक्रस्तस्यैव खड्गेन जघान ततोऽग्रगः / विभेलयक्षो वीरस्य महिमानं वितेनिवान् / 225 / शालिशीर्षे माघमासे त्रिपृष्ठेनाऽपमानिता / ___ अन्तःपुरी सुरीभूता व्यन्तरी सौपसर्गयत् // 226 // जटासु जलमाधाय शीतवाते प्रसर्पति / कारं कारं महोत्पातं शान्ता चक्रे स्तुति प्रभोः / 227/ लोकावधिरिहोत्पेदे षष्ठेन परमेष्ठिनः / षष्ठी प्रावृषमभ्येत्य भद्रिकायामजीगमत् // 228 // 1. स्तेनावसी स्तेनी असी।