________________ 308 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीवर्धमान प्रतिमां विहितां पूर्व मातुः पार्श्वेऽपहृत्य ताम् / निधायोच्छीर्षके क्षौम कुण्डले मण्डले त्विषाम् // 84 // श्रीदामगेन्दुकं पौष्यं धृत्वा. पार्श्वे प्रभोर्ययौ / __शक्रः स्वमाश्रयं श्रेयो जिनकल्याणकोन्मनाः // 85 // युग्मम् / / पूर्ववद् विहिता वृष्टिः स्वर्णरूप्यमणीमयी / देवैर्नृपोऽपि बहुधा व्यधाजन्ममहोत्सवम् // 86 // शतं सहस्रं लक्षं वाऽव्ययीकृत्य जिनार्चनम् / चक्रे श्रीपार्श्वनाथस्योपासकत्वात् सभक्तितः // 87 // चन्द्रप्रभाहतोऽङ्कस्थं तथा पद्मप्रभाऽर्हतः / चन्द्र सूर्य दर्शयन्तौ पितरौ हर्षमापतुः / / 88 // सम्भोज्य स्वजनान् भूमान् नानाभोज्यैर्यथाविधिम् / सन्मान्य वस्त्रालङ्कारैर्वर्द्धमानाऽभिधामधात् // 89 // तं वर्षभनाराचदेहं गेहं च संविदाम् / विदन् वज्री महावीराऽपरनामाऽप्यचीकरत् // 90 // अष्टवर्षेण विभुना रममाणेन बालकैः / सर्परूपेणाऽऽमलक्यां दूरमुल्लालितः सुरः // 91 // पुनः कुमाररूपेण स्कन्धमारोप्य वद्धितम् / लग्नं सुरं विभुः शीर्षे निहत्य वामनं व्यधात् // 92 // अन्यरूपद्रवैः सिंहव्यालवैतालकादिभिः / अक्षुब्धमन्धि सत्त्वानां जिनं तुष्टाव देवता / 93 / पाठायानीयत निजैर्देवः स हरिणा दधे / अध्यापकासनेऽप्राक्षीत् शब्दपारायणं च सः // 94 // इन्द्रप्रश्नादुत्तराच्च जैनाच्छब्दानुशासनम् / जज्ञे जैनेन्द्रनाम्नैव तदादि वादिनां प्रियम् // 15 // राजा समरवीरः स्वां यशोदा मन्त्रिभिः समम् / ___पुत्रीं वीर विवाहाय प्रेषीत् शेषीकृताहितः // 96 // मुख्यं संसारवैमुख्यं वर्द्धमानस्य मन्त्रिभिः / विमृश्याऽवश्यकार्यार्थ पृष्टः सिद्धार्थपार्थिवः / / 97 // त्रिशला प्रेषिता तेन वर्द्धमानं करग्रहे / सोत्साहं कुरु बालोऽयं मातृवात्सल्यभागिति // 98 // वीक्ष्य मातरमायान्तीमभ्युत्तस्थौ जगद्विभुः / रत्नसिंहासने चोच्चैरासयित्वेत्युवाच च / 99 / मातरादिश्यतां कार्य यदर्थ वः समागमः / तयाऽप्यूचे मन्त्रिणोऽमी यशोदोपयमार्थिनः // 10 //