________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् [ 297 परे वराकाः शाकान्नपाकाढयास्तान्निरीक्ष्य सः / स्वं निन्दन् निःस्वमालीढं पुरादुपवने गतः // 419 // तत्राऽद्राक्षीन मुनिमेकं नत्वा प्राक्षीच्च तद्विधिम् / गुरुणा करुणावेशादुपादेशि च धर्मधीः // 420 // देवदृष्टिस्तुतिपाठः भवेत् सुखी भवे भवे / तथैव साधुवचनात् सोऽप्याख्यत् त्वमुपादिश // 421 // को देवः सेवया यस्य सुखमाप्नोति सेवकः / मुनिरूचे जैन,त्ये स्तुत्वाऽर्हत्प्रतिमां नम // 422 // सदैवं कुर्वतस्तस्य भिक्षाऽपि सुलभाभवत् / ___ एकदा निर्विवेकस्य तस्य चित्तं चलाचलम् // 423 // किमनेन नमस्कारमात्रेण मम सङ्गमः / / धनस्य भावी तत्क्षणतः परावृतं मनः पुनः // 424 / / हा किमेतन्मयाऽध्यायि मनःशुद्धयाऽपि यन्नतेः / जिनस्य नश्यत्यापत्तिः संपत्तिः पतिवत् पुरः // 425 // एवं मनः स्थिरीचक्रे पूर्णायुः समयेऽप्ययम् / राज्येच्छुः सुस्थितं दृष्ट्वा तल्लिप्सुम॒तिमाप्तवान् // 426 // * तत्र प्रकृत्या सोमः श्रीकेशवोऽस्ति पुरोहितः / - तस्य मान्यं वणिक्कुल्या स्त्री तत्सू नुः स जातवान् // 427 // स्त्री सा ख्यातिमतिक्रान्ता लक्ष्म्या कुलदशाञ्चिता / . भाण्डागारिसुतारूपांगणं मध्येन केसरी // 428 // तज्जन्मनि शिरो धुन्वन् राज्ञा पृष्टः पुरोहितः / तेनोचे ते राज्यरक्षोभाव्ययं भव्यवेलया // 429 // अपूर्वन्यायमालोच्य ध्यायस्तद् घातिपातकम् / तद्वधाय समादिक्षद्राजा चण्डाख्यकिङ्करम् // 430 // .यः सदा हितकर्ताऽस्य कार्य तद्वर्द्धनं मया / वनदेवी देवरक्षादक्षास्यास्तु महाबला / 431 / ल. त्रि. 38