________________ 290 ] महोपाध्यायश्रीमन्मेघविजयविरचितम [ श्रीपार्श्व स्वीकाराय प्रभावत्याः प्रभुरभ्यर्थितस्तदा / प्रसेनजिद्भूपतिना नाऽनुमेने विरक्तधीः // 311 // तन्मत्वा निष्प्रभा राज्ञा प्रभावती स्तुता पुनः / प्रोत्साहिता मृष्टवाचा तस्थौ स्वस्थौकसि स्वयम् // 312 // इति श्रीलघुत्रिषष्टीये श्रीपार्श्वभगवच्चरिते दिग्विजयवर्णनम् // श्रीः // अथ पार्श्वप्रभोः सार्द्धमागतः श्रीप्रसेनजित् / अश्वसेननृपस्याऽग्रे प्राञ्जलिर्जगदेऽप्यदः / 313 / स्वयंवरां मत्तनुजां सानुरागां सुते तव / दीयमानामपि मया नैच्छत् पार्थो विरक्तधीः // 314 // प्रसीदानुगृहाणाऽस्मान् साम्प्रतं चेति तद्गिरा / __राजाऽपि पार्श्वसम्बोधात् तं सम्बन्धिनमादधात् // 315 // सुमुहूर्ते तयोरासीत् पाणिग्रहमहो महान् / देवैः सेवैकसंसक्तैश्चमत्कारेण वीक्षितः // 316 // तया सह वनक्रीडां जलक्रीडां सृजन जिनः / __ 'वनमालिनमाजिग्ये रममाणं श्रिया समम् // 317 // अन्यदा स्वगवाक्षस्थः काशिं राशिं स तेजसाम् / पश्यल्लोकानालुलोके गत्वरान् सोत्सवं वने // 318 // मत्वा पञ्चाग्निनिरतं कठं तापससेवितम् / लोकं तन्नमनोद्युक्तं कौतुकात् स्वयमप्यगात् / / 319 // प्राप्तं कष्टं तत्र काष्टे दह्यमानं महोरगम् / दृष्ट्वाऽग्निकुण्डे व्याचष्ट धिगज्ञानतपोऽप्यदः // 320 // दयां विना तपःसिद्धिं मोहेन यः समीहते / __स जीवनाशां धरते मूढबुद्धिविषाशनात् // 321 // कठोऽप्याह निशम्यैतद् राजपुत्र भवादृशाः / ___ दृशा परीक्षितुं योग्या हयादीन् न तपःक्रियाम् // 322 // प्रभुणा कुण्डतः काष्ठमानाय्याच्छिद्य यत्नतः / अहिर्बहिःकृतः स्पष्टस्तापाक्रान्तो जनेक्षितः // 323 // परीक्षितं प्रभोर्ज्ञानं निन्दामाप स तापसः / नमस्कारश्रुतेः सर्पो मृत्वाऽभूद्धरणोरगः // 324 // 1. वनमालिनं कृष्णम् /