________________ चरितम् / लघुत्रिषष्टिशलाकापुरुषचरितम् / 289 मम प्रभुः शान्तिकान्तस्त्वामाह यवनाऽधुना / याहि पाहि निजं देशं मुक्त्वा रोधात् कुशस्थलम् // 296 // पुराधीशोऽश्वसेनं मे पितृपादं समाश्रितः। आगन्तारस्त्वमी वाक्यैर्मदीयैश्च प्रतीक्षिताः // 297 / / तत्र गत्वेति दूतोक्तेर्भूतवत् कद्वदः सदः / रणाय प्रेरयन् मन्त्री तत्कार्यात् तमवारयत् // 298 // . अत्रान्तरे शक्ररथेऽवतीर्णे मातलिनमन् / भगवन्तं जगौ देव कार्यमाज्ञापय प्रभो // 299 // रिपोश्चक्रे दिने वक्र महोत्पाताश्च जज्ञिरे। विद्युत्पातस्तथा वातः प्रतिकूल स्त्रिशुलवत् // 300 // पट्टहस्तिमृतेः पट्टतुरङ्गपदभङ्गतः / इतोऽपसरणं श्रेयो रणस्यावसरो न ते // 301 // स्कन्धे कुठारमादाय बिभ्यतसभ्यजनैः समम् / समङ्गलं पादपद्मं ननामैष प्रभोस्ततः // 302 // जज्ञे जयजयारावः सम्प्राप्ते भृत्यतां रिपौ / पुरि प्रसेनजिद्भुपे हृष्टे दुष्टे भये गते // 303 // जितकाशी ततश्चाशीः प्रपद्य प्रकृतेः प्रभुः / वाराणसी ससीमानमानन्दयदयं जिनः // 304 // पिताऽपि वन्दितो भक्त्या मात्राऽभिनन्दितः सुतः / .' पित्रोणुरोविनयवान् भगवानपि किं परः // 305 // .. इतश्च सिंहजीवोऽपि तिर्यग्योनौ भ्रमन् भृशम् / उद्धृत्य नरकात् क्वाऽपि जातो रोरद्विजाङ्गजः // 306 // तज्जन्मना मातृपितृवान्धवादिकुलक्षये ! रङ्कोऽयमिति पूर्लोकः सञ्जीवित इतस्ततः // 307 // पश्यन्निभ्यान भूरि भूरि सालङ्कारान् महौजसः / किमेतद् विश्ववैषम्यमेको दुःखी परः सुखी // 308 // यौवने चिन्तयन्नेवं देवं हेतुं विद॑स्तपः / प्रपेदे कठनामाऽतोऽज्ञानव्यासात् पुरो गुरोः // 309 // कन्दमूलफलप्राशी पश्चाग्नितपसा भुवि / बभ्रामाऽयं कतिपयैस्तापसैः परिवारितः // 310 // ल. त्रि. 37