________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 275 सर्वत्र वेदमन्त्रेषु प्रथमः प्रणवध्वनिः / प्रकृतिस्तस्य सर्वात्मरक्षणार्थाद् विचक्षणा // 87 // भीमः श्रीमत्सु सीमावत् सुसीमः सोमवत् सदा / यथा लभे धर्मलाभादाभां राज्यादिकां पुरा // 88 / / सद्भूतिपुरमस्याऽभूत् कमलाकरसङ्गतम् / हरिवाहननामाऽस्य प्रजानां गोपिता पिता // 89 // भीमस्य माता विख्याता मालती मालतीव सा। सामोदा सुमनोरम्या नम्या कान्त्या सुरीगणैः // 90 // स्वप्ने दृष्टेन हरिणा हरिणा मासुतोऽजनि / सिद्धविद्यः, प्रपद्याशु तारुण्यं पुण्यभाग् बभौ // 91 // अभिनन्दननामानमानम्य क्षमापतिर्यतिम् / सुधर्माणमिवादत्त गृहिधर्म गुरोगिरा // 92 // धर्माद् विजयसम्प्राप्तिरित्यवेत्य दयादरात् / निरागः प्राणिहिंसायास्त्यागं रागादशिश्रियत् // 93 / / सौभाग्यभाग्यवान् भीमो गुणिनामग्रणीरयम् / ' लब्ध्वा जयं सविजयं प्रपन्नो यः कृपाश्रयम् // 94 // विनयी बाल्यतः पित्रोः प्रणयी धर्मकर्मणि / न कद्वदः केलियोगे सत्सदा सदयोदयः // 15 // अस्त्याख्यानप्रसिद्धोऽसौ कृती नाहंकृतिस्थिरः / गुणवानपि नो चापरागः प्रकृतिबन्धुरः // 96 // औदार्यधैर्यचातुर्यवाङमाधुर्या दिसद्गुणैः / गुण्यः पुण्यवतामादौ पुण्यप्रावीण्यवृत्तितः // 97 // गुरुणा तरुणाकृत्या भीमश्चेत्युपबृंहितः / हि तेन सहितो नृणां जगाम निजधाम सः 1981 भीमः श्रीमतिमान्मान्यः कोऽपि नाऽन्यः समोऽमुना / - मुनाविव नवेऽप्यस्मिन् धर्मरागो वयस्यपि // 99 // कोऽपि कापालिकोऽन्येधुर्मीमं निस्सीमसाहसम् / / निमन्त्र्य मन्त्रसंसिद्धौ साधकं वनमीयिवान् // 10 // कापालिकस्थलं गत्वोजयन्तमिव ह्युनतम् / . राजपुत्रं जिघांसुः स शिखावधाय सोद्यमः // 101 // तनिधिकृते भूपभुवा वैतालरूपिणः / छलितुं छलिनो धैर्यादारुक्षत् सोऽस्य मस्तकम् // 102 //