________________ 274 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपार्श्व पुर्या नाम्नाऽतिचातुर्यान्माधुर्यादपि भोगभूः / तिलकाऽवलिका पत्नी सपत्नीव शचीद्युतेः // 72 // हस्ती स्वस्तीभवद्धाम्नामाम्नायः समवातरत् / तस्याः कुक्षौ दिवश्च्युत्वा समयेऽसूत सा सुतम् // 73 // कृता किरणवेगाख्या राज्ञा प्रज्ञालबालके / विवाहितः क्रमात् पद्मावत्या तारुण्यभागयम् // 74 // समये जरसोऽन्येधुविद्युद्गतिखगेश्वरः / परलोकस्य संसिद्धथै पुरो न्यस्याङ्गजं जगौ // 75 // विद्याऽनवद्या बालत्वे सभ्यैरभ्यस्यते पुनः / तारुण्ये पुण्यसंपत्तिर्मुनिवृत्तिस्तु वार्द्धके // 76 // अंअः इत्यक्षरन्यासानमातृकायां च सूच्यते / ___ जाते भारक्षमे स्वाग्रथे पाश्चात्यस्तं त्यजेदिति // 77 // [इति श्रुत्वा ] तत्त्वमार्ग श्रुतसागरसन्निधौ / विद्युद्गतिरुपादत्त व्रतमार्हतमुत्तमम् // 78 // राजा किरणवेगोऽपि नीतिं कृत्वाऽप्यनीतिकृत् / त्रिवर्ग साधयामास परस्परमबाधनात् / 79 / पुत्रः किरणतेजाश्च पद्मावत्यास्तनूद्धवः / अभवत् प्राप्तसद्विद्यः क्रमेणाऽतुलविक्रमः // 80 // सूरिः सुरगुरुः ख्यात्या साक्षात् सुरतरुवने / __महर्षिः समवासार्षीत् नृपोऽकार्षीच्च तन्महम् // 81 // गुरुणा करुणाभाजा निर्व्याजा धर्मदेशना / प्रारेभि भूभुजाऽश्रावि सा सुधा मधुरा रसात् // 82 // देवदेवैः सेवैककामैः पूज्यो जने यतिः / ध्येयः सश्रेयसो भावः प्रभावोऽस्य महान् भुवि // 83 // धर्मः पञ्चव्रतात्माऽयं प्रोक्तस्त्यक्तांजनैजिनैः / वन्द्या सहृदयैराद्या तत्रापि प्राणीनां दया / 84 / ग्रन्थान्तरेऽपियो दद्यात् काश्चनं मेरुं कृत्स्नां चैव वसुन्धराम् / एकस्य जीवितं दद्यान च तुल्यं युधिष्ठिर ! // 85 // मातृवत् परदारांश्च परद्रव्याणि लोष्ठवत् / आत्मवत् सर्वभूतानि यः पश्यति स पश्यति // 86 //