________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् महाबलो भोगरत्तो विषयालीढमानसः / परस्त्रीलम्पटः किञ्चिद् धर्म स्पृशति न क्वचित् // 23 // ततः प्रबोधाय मन्त्रीशः स्वयंबुद्धो विशुद्धधीः / सिद्धान्तसिद्धामपठद् गाथामेकां विवेकवान् // 24 // सव्वं विलवियं गीयं सव्वं नटुं विडम्बणा / ... सव्वे आभरणा भारा सव्वे कामा दुहावहा // 25 // ( उत्त. अ. 16 गा. 13) ततः श्रुत्वाऽभाणि भूपेन किमस्मिन् रागसंगमे / अप्राप्तावसरं वक्षि मन्त्री प्राहोचितं प्रभो // 26 // चारणौ द्वौ मुनी अत्राऽऽयातौ पृष्टौ च तौ मया / मम स्वामिनृपस्याऽऽयुः कियदस्तीति साम्प्रतम् // 27 // ताभ्यामुक्तं मासमेकं ततस्त्वत्प्रतिबुद्धये / राज्ञाऽभाणि कृतं युक्तं मन्त्रिणः समयानुगाः॥२८॥ राज्ञि किंकार्यतामूढे मंत्र्यूचे किं विषीदसि / एकस्मिन्नपि चारित्रं दिने पालितमुत्तमम् // 29 // स्वर्ग मोक्षं च जीवाय दत्ते तत् शोचनं वृथा / इति तद्वचसाऽथिभ्यो दानं दत्त्वा महोत्सवात् // 30 // अष्टाहिकामहं चैत्ये कारयित्वाऽऽशु भक्तितः / सप्तक्षेत्राणि संपोष्य प्रववाज स भूपतिः // 31 // (युग्मम् ) अन्तेऽनशनमाधाय द्वितीयेऽथाऽभवन्नृपः / ईशाने दिवि तस्यैव विमाने श्रीप्रभाभिधे // 32 // ललिताङ्गः सुरस्त्विन्द्रसमानः पञ्चमे भवे / तस्य स्वयंप्रभा देवी प्राणेभ्योऽप्यतिवल्लभा // 33 // सुखाऽऽसक्तस्तया साधं गमयामास देवता / एकदा तां मृतां मत्वा स शुशोच रुरोद च // 34 // सद्यः स्वयंबुद्धमन्त्रिजीवस्तत्राऽऽगमत्तदा / अवधिज्ञानतः पूर्वप्रीत्या तं चोचिवानिति // 35 // हे नाथ देव्यास्ते जीवो मया ज्ञातो मिलिष्यति / तथाविधि विधास्येऽहं तन्निवारय शोचन [ म् ] // 36 // मृत्वेयं धातकीखण्डे प्राग्विदेहे च नागिलः / नन्दीग्रामे दरिद्री सा देवी तत्तनयाऽभवत् // 37 //