________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् चक्री प्राह तपोमार्गाद् विरमस्व तपःफलम् / भुक्ष्व भोगानहमिव भूयो भूया व्रती क्रमात् // 160 // मुनिश्चक्रिणमप्यूचे ममाऽपि बहुलं धनम् / ___ त्यक्त्वा तन्मोक्षसौख्यार्थी ज्ञानाद् यतिपथे यते // 161 // त्वं निदानस्य संदानात् क्षीणपुण्यः परे भवे / भावी हि नरकं गामी स्वामी नृषु न तत् सुखी // 162 // अप्रबुद्धं च तं हित्वा ययावन्यत्र स व्रती / समेत्य केवलज्ञानं परमं पदमासदत् // 163 // यवनप्रेषिताश्वेनाऽपहृतश्चक्रिनायकः / पायितस्तुरगः प्राप्य सरःसलिलमुज्ज्वलम् // 16 // पीत्वा पयः स्वयमयं निर्गतः स्वर्गिवज्जलात् / ददर्श नागकन्यां द्राक प्रसक्तां गोनसाहिना // 165 // विचार्य वर्णसाङ्कयं कशया तां दुराशयाम् / अपीडयत् क्रीडयैव मत्वा व्यन्तरजृम्भितम् // 166 // गते चक्रिणि काम्पील्ये भर्तुरग्रे शशंस तत् / __दृष्ट्वा सुरूपां मां चक्री भोगमिच्छस्तिरस्कृतः // 167 // क्रुधा रसात् कशाघातान्मां स दुःखाकरोन्नृपः / . श्रुत्वा चक्रिविघाताय नागराइ गृहगो रहः // 168 // राजाऽपि शयने नार्याः पुरस्ताच्चित्रमुज्जगौ। शुश्राव नागः स्त्रीवाक्यादशाम्यत् क्रोधरोधतः // 169 // तुष्टोऽभाषिष्ट नागोऽपि त्वयाकार्य न्यवार्यत / तदादिश मया साध्यं जगदे चक्रिणाऽप्यदः // 170 // पारदारिकचौर्यापमृत्यूनां विषये मम / . कदापि सम्भवो न स्यात् प्रतिपन्नं तदाहिना // 171 / / नागः पुनरुवाचैवं परार्थकरणं त्विदम् / याचस्व किश्चन स्वार्थ सर्वभाषाविदस्तु मे // 172 // भवत्वेतत्परं कस्याऽप्याशस्यं न पुनस्त्वया / नागोप्यगादेवमुक्त्वा राज्ञासेदे निजास्पदम् // 173 // गृहगोधं गृहगोधा जगाद सादरं प्रिय ! / नृपाङ्गरागमानीहि येन पूर्येत दोहदम् // 174 //