________________ 238 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीनेमिनाथ प्रतिप्रयाणमुल्लोलकल्लोल इव वारिधिः / ववृधे चण्डदोर्दण्डैर्दण्डो'ऽस्यारभटैः स्फुटैः / 260 / नारदोऽप्येत्य जगदे जगदेकभयावहम् / आहवं कृष्णमुख्यानां सुस्थानामप्युपस्थितम् // 261 // भम्भामताडयन् विष्णोः संरम्भादम्भवर्जिताः / यादवाः नादवाल्लभ्यात् तूर्याणां रणकर्मणि // 262 // द्विधाऽपि कृष्णवनिः क्रुधा युधादिना बुधाः / ___ शुभैः शुशुभिरेऽत्यन्तं शस्त्रैर्वस्त्रैरिवोज्ज्वलैः // 263 // समुद्रविजयः पूर्व तनयैरेभिराययौ / महानेमिः सत्यनेमिटेढाद् रथाच्च नेमिनौ // 264 // अरिष्टनेमिर्भगवान् जयसेनो महीजयः। तेजःसेनो जयो मेघश्चित्रको गौतमस्ततः // 265 // फलार्कः शिवनन्दश्च विष्वक्सेनस्तदादयः / ___एवं दशार्हाः सर्वेऽपि रणार्थ समुपस्थिताः // 266 // द्विधाऽपि बलसम्पन्नस्तथैव वसुदेवयुक् / समुद्रविजयादेशाद् विष्णुजिष्णुरिवाऽचलत् / 267 / प्रेर्यमाणो निमित्तविहगैः फलितस्थितैः / .. वायेषु वाद्यमानेषु शनिपल्लयां हरिः स्थितः // 268 // तत्रैत्य खेचराः केचित् समुद्रविजयं जगुः / वसुदेवं जरासन्धगृह्यखेचरवारकम् // 269 // शाम्बप्रद्युम्नसंयुक्तं विद्याधरनृपैः सह / प्रेषयाऽन्वेषयाऽस्माकं साकं तैयुद्धकौशलम् / 270 / नेमिर्ददौ हस्तबद्धामस्त्रवारणमूलिकाम् / जन्मस्नात्रे सुरैर्दत्तां वसुदेवाय नायकः // 271 // तमादिश्य तथा शौरिरनादृष्टि तदात्मजम् / व्यधत्त पट्टबन्धेन सेनान्यं मान्यमाहवे // 272 // हिरण्यनाभः सेनानीर्जरासन्धबले बभौ / अन्योन्यामर्षसंघर्षः शरवर्षकरावुभौ // 273 // अयुद्धथतां समक्षं स्वस्वामिनोः पारगामिनौ / रथिनौ सादिनौ तुल्यवादिनाविव नादिनौ // 274 // शुक्लैरमुक्तैरासक्तैः शक्तैः प्रहरणे रणे / जयं प्राप्ताः पराऽनीकैः स्वामिना सत्कृता भटाः // 275 // 1 दण्डः कटकः / 2 कृष्णः वासुदेवः तन्मार्गवन्तः, पक्षे वह्निरूपाः /