________________ 232 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीनेमिनाथ गोप्यः पार्श्व जहुर्नास्य सौभाग्येन विमोहिताः। गृहकार्य समुत्सार्याऽन्ववर्त्तन्त हरिं मुदा // 175 // एवं गोपैः समं क्रीडापरयोः रामकृष्णयोः / जग्मुरेकादशसमाः कंसेनाऽज्ञातवृत्तयोः / 176 / इतश्च मुख्यदाशार्हसमुद्र विजयप्रिया / शिवा भगवती तस्याः कुक्षौ शङ्खोऽवतीर्णवान् // 177 // स्वप्नाँश्चतुर्दशाऽपश्यद् गजादीन् जिनसूचकान् / क्रोष्टुकिश्चारणमुनिरायातौ नृपपर्षदि // 178 // आचख्यतुः स्वप्नफलं समुद्रविजयाऽग्रतः / भावी पुत्रस्तीर्थकरस्तव वासवसेवितः // 179 // द्वादश्यां कात्तिकेऽशुक्लेऽवतीर्णस्त्वपराजितात् / श्रावणश्वेतपञ्चम्यां प्रसूतः शिवया जिनः // 180 // कृतोत्सवः प्रभुः सूतौ दिक्कुमारीगणेन सः / चतुःषष्टिसुरेशानैरभिषिक्तः सुराचले / 181 / प्रातः समुद्रविजयः सर्वाङ्गीणमहामहैः / हर्षोत्कर्षमयं चक्रे पुरं जनपदं दिवम् // 182 // दृष्टाऽरिष्टमणिमयी चक्रधाराऽम्बया निशि / स्वप्नेऽरिष्टनेमिरिति पित्रा नामाऽस्य निर्मितम् // 183 // अथ कंसोऽपि पप्रच्छ कश्चिन्नैमित्तिकं पुनः / देवक्या तनया सूता गर्भस्थाने च सप्तमे // 184 // हन्ता न मेऽस्ति कोऽप्यत्रेत्येवमुक्तो जगाद सः / ___ अरिष्टं वृषभं तार्य केशिनं गर्दभं हुडम् // 185 // यो हनिष्यति दुर्दान्तान् स हन्ता तव निर्णयात् / चत्वारोऽमी कंसमुक्ता गोकुलं चक्रुराकुलम् // 186 // गोपा गोप्यः सकोपास्ते भयात् सुरभयो द्रुताः / रामकृष्णौ ददृशतुर्मिथो विदधतुः कथाम् // 187 // स्वैरं विचरतो रात्रौ चतुरो हन्व इत्यथ / यथा न कोऽपि जानाति नातिस्पष्टं च नौ बलम् // 188 // विपादितांस्तान् विज्ञाय कंसः स्वध्वंसमामृशन् / हन्तुरस्पष्टभावेनाऽभाषिष्ट ज्ञानिनं पुनः // 189 //