________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 229 ज्येष्ठेन चक्रलूर्नागरक्षिता गन्त्रिका पथः / वाहयित्वा दूरमार्गे माभूदस्य असुव्ययः / 130 / द्वितीयेनास्थिभङ्गेऽस्याः श्रोतव्यं शब्दितं मया / इति मत्वा चक्रलुवं छेदाद् गन्त्रीमवाहयत् // 131 // ज्येष्ठोऽभूल्ललितः पुत्रो मातुः प्रियः परोऽन्यथा / श्रुत्वा बभूवुः श्रामण्यान्महाशुक्रे सुरास्त्रयः // 132 // च्युत्वा ततो वसुदेवाद्रोहिण्यां तनुजोऽजनि / गजाऽश्वसिंहश शिनां स्वप्नात् सर्वत्र वल्लभः // 133 // सर्वचेतोऽभिरमणाद् रामाख्यां लब्धवानयम् / विश्वप्रियनिदानेन गङ्गदत्तोऽप्यवातरत् / 134 / वसुदेवात् स देवक्यां पुराऽऽसीत् तत्र वात्तिकम् / यो बद्ध्वा नयते सिंहं तस्मै दास्ये निजाङ्गजाम् // 135 // समुद्रविजयं प्राप्य जरासन्धानुशासनम् / - दूतोऽवदद् वसुदेवं प्रेष्य सोऽग्राहयच् च तम् // 136 // तुष्टो जीवयशःपुत्री जरासन्धः प्रदास्यति / . कुलद्वयक्षयायैषा पृष्टो ज्ञानी जगाविति // 137 // विमृश्येति सुभद्रं द्राङ नृपोऽप्याजूहवज्जवात् / पत्री तेनापिताऽऽगत्य समुद्रोऽवाचयच्च ताम् // 138 // * औग्रसेनिरयं पुत्रो धारिण्यां दोहदाद् भिया / मञ्जूषायां सभूषायां क्षिप्त्वा प्रावाहितोऽम्भसि // 139 // यादवोऽयमनेनैव बद्धः सिंहरथस्ततः / जरासन्धो जीवयशःपुत्रीं तेनोदवाहयत् // 140 // ययाचे श्वसुरात् कंसः प्राग्वैरान् मधुरापुरीम् / क्षिप्त्वोग्रसेनं पितरं कारायां राज्यमाश्रयत् // 141 // मासोपवासी राज्ञात्रिनिमन्त्रितोऽपि विस्मृतः / परिव्राट् विदधे दुःखकन निदानं भयावहम् // 142 // वसुदेवेन विजयमय्यारोप्य विवाहितः / त्रिखण्डाधिपतेः पुत्री कंस इत्युपकारवित् // 143 // तं प्रत्युपचिकीर्षुः सन् देवकी पर्यणाययत् / ___ तस्या विवाहस्योत्साहेऽतिमुक्तो मुनिरागमत् // 144 //