________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 209 यः प्राग् गुणवतीभ्राता भ्रान्त्वा गुणधरो भवान् / राजपुत्रोऽवातरत् स नाम्ना कुण्डलमण्डितः // 1155 // समाराध्य श्रावकत्वं स्वर्गत्वा यवतीर्णवान् / भामण्डलनृपः सीतासहजन्मा विभात्ययम् // 1156 // वामदेवद्विजस्यैतौ काकन्यां श्यामलाभवौ / वसुनन्दसुनन्दाख्यौ पुत्रौ धार्मिकपुङ्गवौ // 1157 // ताभ्यां गृहागतो मासोपवासी प्रतिलाभितः / साधु नाशनः पानः स्वादिमैः खादिमैस्तथा // 1158 // मृत्वा दानप्रभावेण जातावोत्तरकौरवौ / युग्मिनौ प्राणमुक्तेस्तु सुरौ सौधर्मवासिनौ / 1159 / अभूतां प्राक् प्रसक्तायां काकन्यां तनयो च्युतेः / रतिवर्द्धनभूपस्य सुदर्शनोदरोद्भवौ / 1160 / प्रियङ्करोऽग्रजस्तस्मादनुजन्मा शुभंकरः। . राज्यभाजी चिरं भूत्वा व्रताद् ग्रैवेयके सुरौ // 1161 // जज्ञाते च्यवनादेतौ कुमारौ लवणाङ्कुशौ / .. माता सुदर्शना भ्रान्त्वा भवान् सिद्धार्थकोऽजनि // 1162 // एवं भवविधि श्रुत्वा प्रव्रज्यां केऽपि भेजिरे / सम्यक्त्वं श्रावकत्वं च पालयामासुरुच्चकैः // 1163 // "कृतान्तवदनः सेनाध्यक्षो दीक्षामुणाददे / तप्त्वा तपः पञ्चमेऽगात् कल्पेऽनल्पप्रभावभाक् // 1164 // जानकी विदधे षष्टिवर्षाणि हर्षतस्तपः / त्रयस्त्रिंशदहोरात्रानशने तस्थुषी ध्रुवम् // 1165 // द्वादशस्वःपतिर्जज्ञे द्वाविंशत्यर्णवायुषा / -- इतो मन्दाकिनीचन्द्रमुख्योरासीत् स्वयंवरः // 1166 // आद्यया लवणो ववेऽङ्कुशस्तत्र द्वितीयया / श्रीधराद्या लाक्ष्मणेयाः उत्तस्थुर्योदुमद्धराः // 1167 // तेषां द्वेषाङ्कितं चेतः श्रुत्वैव लवणाङ्कुशौ / * आहतुर्भविता कोऽत्र योद्धा भ्रातृजिघांसया // 1168 // ल. त्रि. 27