________________ 208 / महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपञ्च विलीने मेऽपवादेऽस्मिन् कायोत्सर्गस्य पारणा / इत्यभिग्रहवान् साधुरन्तानं समादधे // 1138 // ग्रामदेवी वेगवत्या मुखमुच्छूनमादधे / निन्दिता साऽपि पित्राद्यैर्हासोऽकारीत्यभाषत // 1139 // मृषा दोषो ममारोपीत्युक्त्या सत्यापितो मुनिः / कायोत्सर्गाद् विरराम जगाम ग्राममन्यकम् // 1140 // सुरूपामेश्य जनको याचितोऽपि न शंभवे / तामदात् तन्मदात् शम्भुः श्रीभूति हतवान् निशि // 1141 // बलाद् वेगवतीं भेजे मन्निमित्तो वधस्तव / भूयाद् भवान्तरे चेति शशाप पापमञ्जसा / 1142 / हरिकान्ता श्रमणिका प्रावाजीत् सा तदन्तिके / पूर्णायुर्ब्रह्मलोकेऽगाच्च्युत्वाऽतो जनकात्मजा // 1143 // शम्भुर्धान्त्वा भवान् नैकान् कुशध्वजद्विजाङ्गभूः / ___ प्रभासनामा सावित्र्यां तारुण्ये पुण्यधीरभूत् // 1144 // सूरेविजयसेनाख्याद्वतमादाय स द्विजः / परीषहसहस्तेपे तपांसि दुष्कराण्यपि / 1145. कनकप्रभविद्याभृत् परमद्धर्या व्रजन्नृपः / दृष्टोऽनेन निदानं च चक्रे भूयासमीदृशः / 1146 / सम्मेताचलयात्रायै गते विद्याधरेश्वरे / विपद्य तन्मनाः कल्पे तृतीये प्राप देवताम् // 1147 // ततश्च्युत्वा रावणोऽभूत् सीताहेतुश्च तन्मृतिः / सुदर्शनमुनेर्दोषदानात् सीता कलङ्किता // 1148 // याज्ञवल्क्यद्विजन्माङ्गी बिभीषणस्त्वमप्यभूः / / श्रीभूतिः शम्भुना ध्वस्तः स्वर्जगाम ततश्च्युतः // 1149 // पुनर्वसुरभूत् खेटः सुप्रतिष्ठपुरे पुनः / विजये पुण्डरीकाख्येऽपजहेऽनङ्गसुन्दरीम् // 1150 // कन्यां त्रिभुवनानन्दचक्रिणोऽपहृतां तदा / अनुप्राप्तैश्चक्रिभटैयुद्धेऽनेश पुनर्वसुः / 1151 // वनान्तःपतिताऽनङ्गसुन्दरी चक्रुषी तपः / विहिताऽनशना प्रान्ते जग्रसेऽजगरेण सा / 1152 / मृत्वा द्वितीयकल्पेऽभूद् देवी साऽपि च्युता ततः / विशल्या धृतवात्सल्या सौमित्रेमहिषी प्रिया // 1153 // पुनर्वसुरनङ्गायां निदानाद् व्रतमाददे / स्वर्गमाप्य च्युतस्तस्मान्नारायणोऽप्यजायत / 1154 /