________________ चरितम् ] लघुत्रिष्टिशलाकापुरुषचरितम् [ 205 दृष्ट्वा निर्वासयामास तां स्वयं प्रावजत् तदा / पत्नी मृत्वा राक्षसी सा विद्युदंष्ट्रा बभूवुषी // 1094 // कौशलाया महोद्याने प्रतिमां जयभूषणः / प्रपन्नस्तमुपद्रोतुं प्रारेभे राक्षसी क्रुधा // 1095 // सहमानस्य तां पीडां केवलज्ञानमुज्ज्वलम् / ___ उत्पेदे तन्महं कतु देवाः सेवार्थमाययुः // 1096 // सीतासन्निधिकार्याय मुक्त्वा पत्तिबलाधिपम् / स्वयं केवलिनः कर्तुं महं प्रावर्त्तत द्रुतम् // 1097 // भृत्याः कृत्यार्थमुधुक्ता ज्वालयाश्चक्रिरे शुचिम् / ___ यद्वीक्षणेऽपि नो शक्ता व्यक्ता विद्याधरा अपि // 1098 // हे लोकपाला लोकाश्च सर्वे शृणुत यद्यहम् / अन्यमभ्यलषं रामात् तदग्निर्मा दहत्वयम् // 1099 // अन्यथा तु सुखस्पर्शों वारीवास्त्वित्युदीर्य सा / झंपां स्मृतनमस्कारा ददौ तस्मिन् हुताशने // 1100 // तस्याः प्रवेशवेलायां वह्निः सलिलतां ययौ / . तद्वेलया रयात् सर्वेऽप्याप्लुता नगराऽऽलयाः // 1101 // जय त्वं सत्त्वतटिनि सीते महासति ध्रुवम् ! इत्युच्चरन्तः खचरा भूचरास्तां ववन्दिरे 1102 / पबैस्तथोत्पलैस्तत्रोत्पन्नैः सौरभशालिभिः / शालिभिः सकलो देशो द्विधाऽप्यामोदवान् बभौ // 1103 // रामोऽप्यालोक्य तद्वृत्तं नृत्तं कुर्वति नाकिनि / उवाच त्रपयाविष्टस्त्रिविष्टपस्तुतां च ताम् // 1104 // एहि पुष्पकमारुह्य पावनीक्रियतां वनी / विलासस्य मया सार्द्ध साश्चर्यैश्वर्यभोगतः // 1105 // नाथ ते नास्ति दोषोऽत्र न लोकस्याऽपि कस्यचित् / __कर्मणामेव तद्दीक्षां प्रेक्षे तत् क्षयसाक्षिकीम् // 1106 // देशाज्ञामिति वैदेही रामोक्ता केशसञ्चयम् / उच्चखान व्रतादित्सुर्जयभूषणसन्निधौ // 1107 // गणिन्याः सुप्रभाख्यायाः सेवने विनयात् तपः। कुर्वाणा मोहसन्दोहं भिन्दाना व्रतमाश्रयत् // 1108 //