________________ [20] વાપરવાની વિધિ છે. આ સિવાય બીજા કેટલાંક યંત્ર રચ્યાં હોય એમ પણ જણાય છે.' , આ ગ્રંથ “મહાવીર ગ્રંથમાલા'માં પ્રગટ થયો છે. [अध्यात्म ] 21. માતૃકાપ્રસાદઃ રચના સમય સં. 1747. આ ગ્રંથ અધ્યાત્મ વિષયને छ. // अयमा “ॐ नमः सिद्धम् " मनाय. 52 विव२९५ ४यु छ भने ॐ शच्नु રહસ્ય સ્પષ્ટરૂપે બતાવ્યું છે. પ્રસ્તુત ગ્રંથ ધર્મનગર (ધરમપુરી)માં બનાવ્યું એવું સ્વયં ગ્રંથકારે જ લખ્યું છે. 1. "एवं शकुनखेटानां स्थानाद विशतियन्त्रकम् / निश्चितं मेघविजयश्रिया बिभववृद्धिदम"॥२१॥ अहंपदेन विशयन्त्रव्यवस्था"प्राचीनानूचानैत्रिभागदानादिहैकशेषेऽपि / कृतगुणयन्त्रं रचितं खवाणहयन्त्रं द्वये शेषे // 2 // "तन्मार्गानुगतधियोपाध्यायपदस्थमेघविजयेन / विहरज्जिनयन्त्रमिह रफुटीकृतं विजयकरम् / / 3 / / " रेफस्थ व्यञ्जनत्वेनैकोनत्वे पञ्च वा स्थिताः। अहंपदा विंशयन् मेघादिविजयोदितम्"॥ 12 // पद्मावतीस्तवने कथितविंशतियन्त्रप्रतिष्ठा" वाचकर्मेघविजयैर्विशयन्त्रसुसूत्रितम् / श्रीवीर-पार्श्वयत्पद्मानुभावादस्तु सिद्धिदम्" // विजययन्त्राष्टमगत्या यवनमतविंशतियन्त्रप्रतिष्ठा“देव्या पद्मावत्या भगवत्या स्वप्नकथितयन्त्रस्य / संवादार्थ विवृतं वाचकमेघादिविजयेन" // 10 // .. " तपागच्छेशसूरीशविजयप्रभसेवकः / कृपादिविजयघीराणां शिष्योऽर्हच्छासनश्रिये"॥४९॥ -अनुभूतसिद्धविशादिकल्पसंग्रह / 2. “ओं नमः सिद्धमित्यादेवर्णाम्नायस्य वर्णनम् / चक्रे श्रीमेघविजयोपाध्यायो धर्मसाधनम् / / संवत्सरेऽश्ववाय॑श्वभूमिते (1747 ) पोष उज्ज्वले / श्रीधर्मनगरे ग्रन्थः पूर्णश्रियमशिश्रियत्" // -मातृकाप्रसाद, प्रान्तप्रशस्ति /