________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 181 भजनीयं भजस्वैनं यतस्तेऽप्यप्सरोजनः / __ स्नानालङ्कारकरणैश्यः स्यान्मादृशामपि // 721 // तिरस्कृताऽसौ जानक्या पापे शापेन मे तव / रावणो नश्यतां सर्वोऽप्यन्वयः क्लिश्यतां पुनः // 722 // निशम्य जानकीवाचं पुरः स्थित्वेदमूचिवान् / देवि प्रमोदमाधेहि देहि वर्धापनं च मे // 723 // वियोगेऽपि सकुशलाः रामपादाः सलक्ष्मणाः / तैः प्रेषितस्तव ज्ञातुं कुशलं पावनंजयिः // 724 // सुग्रीवं साहसगतेर्वधेनाऽनुचरीकृतम् / न्यस्य राज्ये स्वयं रामः प्राहिणोन् मां सलक्ष्मणः // 725 // त्वदुदन्तमतो मत्वा सत्त्वाश्रयौ रघूद्वहौ / तत्पार्श्व मयि संप्राप्ते रिपूच्छेदं करिष्यतः / 726 / चूडामणेरभिज्ञानदानान्मामत्र चाऽऽगतम् / * स्वागतं प्रश्नयिष्यन्ति रामपाक्षिकभूभुजः // 727 // हनूमदाग्रहाद् रामक्षेमवात्ततॊपलम्भतः / पूर्णोपवासविंशत्या सीता चक्रे फलाशनम् // 728 // याहि पुत्र गृहीत्वैनं चूडामणिं ममाञ्जसा / पत्युः प्रमोदसम्पत्त्यै पन्थानः सन्तु ते शिवाः // 729 // * जगाद मारुतिर्मातः माऽतः कातरतां भज / - राघवान्तिकमानेतुं बद्ध्वा शक्तोऽस्मि रावणं // 730 // पराक्रमज्ञापनायांजनेयस्तद् वने घने। रावणोच्छेदसूचार्य सहकाराँस्तदाऽच्छिनत् // 731 // तदाकर्ण्य स लकेशः क्रुद्धो हनुमतः क्षये / . रावणिं त्वरयादिक्षद् दिक्षु प्रक्षिप्तसायकम् // 732 // कृत्वा रणं वारणवन् मत्तः करबलादमुम् / आकृष्य पद्धति कुर्वन्नवधीद् रावणिं पुरः / 733 / ततो भ्रातृवधामर्षादाययौ द्रतमिन्द्रजित् / शराशरि प्रकुर्वाणौ तौ विश्वक्षोभकारणम् / 734 / यमस्वसञ्चयं क्रोधान्मुमोच मारुतिच्छिदे / तमन्तरालनिर्मुक्तैः 'पृषत्कैरच्छिनत् कपिः // 735 // 1. पृषकैः बाणैः।