________________ चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् [ 179 - विभेद्यो रावणाद् भ्राता विभीषणोऽस्त्यदूषणः / __ सीतार्पणे नः स दक्षो रक्षार्थ रक्षसां पुनः // 691 // रामाज्ञया हनूमन्तं मत्वा दक्षं यथोचितम् / समयज्ञः कपिपतिः प्रेषील्लकापुरी प्रति / 692 / देव्यै समर्पयेरेतां मुद्रिका क्षेमशंसनीम् / इत्युक्त्वाव्यसृजद् रामः पवनञ्जयजं तदा / 693 / व्योम्नि गच्छन् विमानेन मारुतिः प्रेक्ष्य तत्पुरम् / मातामहस्याऽप्यस्मार्षीन् मातुः पुराऽप्रवेशनम् / / 694 // रणभम्भावादनेन मण्डलीचकृवान् भटान् / महेन्द्रनृपतिः पुर्या निर्जगाम रणेच्छया // 695 // परस्परं तयोर्युद्धे भटा रुरुधिरे निजान् / तान् घ्नतो रुधिरेणाक्तान् रिपून् विदधिरेऽचिरात् // 696 // मातुलोऽपि प्रसन्नादिकीर्तिः पराक्रमातुलः। आञ्जनेय विघाताय यतते स्म महायुधैः / 697/ हनुमानपि रामस्य स्वामिनः कार्यसाधने / विलम्बं भावयन नागपाशैर्वबन्ध मातुलम् // 698 / / अग्रहीद भृशमायुध्य महेन्द्रमपि भूभुजम् / नियन्त्र्याचष्ट स स्पष्टं मातामह सहस्व मे // 699 / / आगोंऽजनायास्तनयस्याऽयं यद्यपि नोचितम् / मातुरातुरताहेतोः सूचकं किञ्च नादृतम् // 700 // युग्मं / / . महेन्द्रोऽपि तमाश्लाध्य स्वामिकार्ये न्ययोजयत / स्वयं सैन्यं समादाय ययौ राघवसन्निधौ / / 701 // व्योम्नि गच्छन् मुनिद्वैतं ध्यानस्थं कन्यकात्रयम् / तद्देशं वह्निना क्रान्तं पश्यन्नन्धेर्जलं ललौ // 702 // तवृष्टिकरणाद् वह्निराञ्जनेयेन शामितः / . विद्यासिद्धिरभूत् तासां तिसृणां तत्प्रभावतः // 703 // मुनी नत्वांजनेयोऽपि ताः पप्रच्छ समाहितः / का यूयमिति ता ऊचुः सुता गन्धर्वभूपतेः // 704 // पुरे दधिमुखे पुष्पमालाकुक्षिसमुद्भवाः / वीक्ष्य नोऽङ्गारको मत्तो बबाधेति स्मरज्वरात् // 705 //