________________ 146 ] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपन यज्ञमार्ग समुद्भाव्य तत्र ध्वस्ताङ्गिनां दिवः / प्राप्ति प्रदर्शयन् साधुकृतमित्यादिदेश गाम् // 192 // व्याधिभूतादिदोषाँश्च जनानां स न्यवारयत् / . जातोऽसुरस्य माहात्म्यात् पर्वतः सर्वतः प्रियः // 193 // सौत्रामण्यां विधानेन सुरापानं न दुष्यति / अगम्यागमनं कार्य यज्ञे गोमेधनामनि / 194 / मातृमेधे वधो मातुः पितृमेधे वधः पितुः / अन्तर्वेदि विधातव्यो न दोषस्तत्र विद्यते // 195 // कूर्मस्य पृष्ठे शुद्धाग्नि निधाय तर्पयेद् भुवम् / कूर्मालाभे च खलतेः द्विजस्य शिरसि स्थिरे // 196 // आस्यदध्नेऽवतीर्णस्य मस्तके कूर्मसन्निभे / प्रज्वाल्य ज्वलनं दीप्तमाहुतिं निक्षिपेद् द्विजः // 197 / / युग्मं / / सर्व पुरुष एवेदं यद् भूतं यद् भविष्यति / ईशानो योऽमृतत्वस्य यदन्नेनातिरोहति // 198 // एवमेकत्र पुरुषे किं केनाऽत्र विपाद्यते / कुरुताऽतो यथाऽभीष्टं यज्ञे प्राणिनिपातनम् // 199 // मांसस्य भक्षणं तेषां कर्त्तव्यं यज्ञकर्मणि / यायजूकेन पूतं हि देवोद्देशेन तत्कृतम् // 200 // सलज्जप्रसरोऽकार्षीद् राजसूयादिकानपि / असुरोऽप्यध्वरहतान् विमानस्थानदर्शयत् // 201 // मद्गिरा खचरो यज्ञे पशून् जहे दिवाकरः / __कालासुरस्तु तज्ज्ञात्वा ऋषभप्रतिमां व्यधात् // 202 // निवृत्तः खचरो यज्ञापायाद् भावि भवेद् ध्रुवम् / सगरं सुलसायुक्तं हुत्वा यज्ञे सुरोऽप्यगात् // 203 // मखान् दशमुखोऽवारीन्मरुदत्तं नियोजयन् / तेनोक्तं नारदः कोऽयं दशग्रीवस्तदोचिवान् // 204 // एको ब्रह्मरुनिविप्रस्तापसोऽभूत् स्त्रिया सह / __ कामस्य दुर्निवारत्वात् कूर्मी स्त्री सुषुवे सुतम् // 205 // 1. रावणाने नारदो वक्ति-मम वचनेन दिवाकरनामा विद्याधरः मेषान् जहार / (ग्रन्थकर्तुः टिप्पणी)