________________ 140] महोपाध्यायश्रीमन्मेघविजयविरचितम् [ श्रीपद्म तन्मत्वा वीर्यवान् तस्यां रावणोऽमोचयद् द्रुतम् / नरकान्तःस्थिताँल्लोकान् निजानिव परानपि // 104 // तनिशम्येन्द्रसंसेवी यमो नियमवर्जितम् / प्रारेभे रणमत्युग्रं दशास्येन समं क्रुधा // 105 // शस्त्राशस्त्रि रणं कृत्वा यमोऽधाविष्ट दण्डभृत् / खण्डशो दण्डमुद्दण्डं व्यधाचक्रेण रावणः // 106 // रणे पराजयान्नंष्ट्वा यमः शक्रमुपाययौ / नाथ सम्प्रति जातोऽस्ति दशग्रीवो यमोऽपरः / 107 / लङ्कां पाताललङ्कां च किष्किन्धां जगृहे पुरीम् / ज्वलनग्निरिवायं तच्छके भाव्यर्द्धचक्रिराट् // 108 // इन्द्रो युद्धाय सन्नद्भः प्रतिषिद्धः स्वमन्त्रिभिः / यमाय सुरसङ्गीतपुरं दत्त्वा स्थिरोऽभवत् // 109 // आदित्यरजसं न्यास्थत् किष्किन्धायां दशाननः / तथैव ऋक्षरजसे ददावृक्षपुरेशताम् / 110 / आदित्यरजसः कान्ता तदाऽभूदिन्दुमालिनी / तस्यां वाली सुतो जज्ञे भानुमालीव तेजसा // 111 // तनयावृक्षरजसो हरिकान्तास्त्रियां पुनः / अजायेतां नलनीलौ विक्रमाक्रान्तशात्रवौ // 112 // सुग्रीवनामान्यः पुत्रो बलवान् वालिनोऽनुजः / वालिनि न्यस्य राज्यं स व्रतमादत्त तत्पिता // 113 // शाश्वतप्रतिमा नंतुमन्यदाऽगात् स मन्दरे / रावणोऽस्य स्वसारं चाऽपजहे खरखेचरः / 114 / चन्द्रलेखाग्रहात् क्रुद्धं मन्दोदर्यप्यवारयत् / रावणं तच्चन्द्रलेखां खरेण सो व्यवाहयत् // 115 // पाताललङ्कासाम्राज्यं भगिनीपतये ददौ / निर्वासितस्ततो राजा तेन चन्द्रोदरो नृपः // 116 // नारी तस्याऽनुराधाख्या प्रययौ गर्भिणी वने / विराधं समयेऽसूत नूतनार्कमिव त्विषा / 117 / वालिनं बलिनं श्रुत्वा सेवार्थ तमथाह्वयत् / मुक्ता (1) दूतं दशग्रीवो वाली तं चाऽऽह साहसात् // 118 // राक्षसवानराः पूर्वे विदग्धाः स्निग्धचेतसः / साहायकं मिथश्चक्रुः न सेवाहेतुना पुनः // 119 //