________________ [ 91 चरितम् ] लघुत्रिषष्टिशलाकापुरुषचरितम् 'चतुर्थानि विधीयन्ते भक्तिर्देवे गुरौ श्रुते / पारणे शक्तितः कार्या वार्या मिथ्यात्वसङ्गतिः // 166 // (युग्मम् ) एवं तपः प्रभावेन मान्याऽभूद् भोजनाम्बरैः / पापस्थानविशुद्धयैव लेभे बहुतरं धनम् / 167 / सुव्रतर्षिः पारणायामनया प्रतिलाभितः / मासोपवासी तेनाऽपि श्राविता धर्मदेशना / 168 / अत्र नरसिंहकथाश्रीदत्ता प्राप्य सम्यक्त्वं पालयामास सव्रतम् / सन्देहमन्यदा दधे फलं भावि न वाऽस्य मे // 169 // सा श्रीदत्तावतीर्णाऽत्र विजये सुरसुन्दरे / पुरे वैताढ्यशैलस्थे राजा कनकपूजितः // 170 // तत्प्रिया सुभगावेगा तयोः सू नुरनूनभाः / नाम्ना कीतिधरोऽहं चाऽनलवेगा च मप्रिया // 171 // गजकुम्भवृषस्वप्नत्रयदर्शनसूचितः / प्रतिविष्णुर्द मितारिस्तत्सुता त्वमभूरिह // 172 // श्रीदत्ताया भवे धर्मफले संशयभागभूः / तेनाऽत्र सवितुर्मत्युर्जातो बन्धुवियोगकृत् / 173 / ततोऽपराजिताऽनन्तवीयौं तौ सुभगापुरि / गत्वा स्वयंप्रभं तीर्थकर नेमतुरुत्सवात् / 174 / कनकश्रीः प्रवत्राज एकावल्यादिसत्तपः / - कृत्वा केवलभाग भूत्वा लेभे श्रीशिवसम्पदम् // 175 // अपराजितभार्यायाः विरतायाः सुताऽभवत् / सुमतिः शुद्धधर्मात्मा पित्रा तस्याः स्वयंवरे // 176 // प्रारब्धे समहे सर्वेष्वायातेषु नृपेष्वपि / समये वरमालाया देव्याऽसौ प्रतिबोधिता / 177 / देवी स्वसा प्राग्भवे सा दीक्षां जग्राह तद्राि / सुमतिः प्राप्य कैवल्यं शिवसम्पदमासदत् // 178 // इतश्चानन्तवीर्योऽपि स्वायुश्चतुरशीतिकाम् / प्रपूर्य पूर्वलक्षाणां धर्मायां नारकोऽभवत् / 179 / द्विचत्वारिंशद् वर्षमानसहस्रायुरभूदयम् / बलदेवोऽपि निःशोकः क्रमादापे मुनिव्रतम् / 180 / यशोधरगुरोः पार्श्वे तपस्तप्त्वा विपद्य सः / अच्युतेन्द्रो बभूवाऽतश्च्युत्वा वैताढ्यपर्वते // 181 // दक्षिणो दक्षिणश्रेण्यां पुरे गगनवल्लभे / मेघवाहननामाऽभूत् तत्कान्ता मेघमालिनी / 182 / युग्मं 1. चतुर्थानि उपवासाः।