________________ पटले, 66-67 श्लो.] मण्डलवर्तनं नाम महोद्देशः दैत्यादीनां स्वबीजं भवति न च दले स्वस्ववर्गान्तमध्यं अष्टाविंशत्सु पत्रेष्वपि दिवसवशात् स्वस्ववर्गाक्षराणि // 66 // 5 वीर्घः सध्ये सव्यद्वारस्य पूर्वे यमस्य का आदिना कणिकायां गृ ङ: इति फाल्गुणपूर्णिमाऽमावास्ययोः। अथ उत्तरे उत्तरद्वारपश्चिमे ह्रस्वः सवर्गः। कादिना पशुपते: कणिकायां पृ सम् / मार्गशीर्षपूर्णिमाऽमावास्ययोरिति / एवं पश्चिमद्वारदक्षिणे 'दीर्घः सा आदिना 'पत्रेषु कणिकायां यक्षस्य / षकः इति पौष पूर्णिमाऽमावास्ययोः। एवं वसन्तग्रीष्मवर्षाशरच्छिशिरहेमन्त-ऋतुभेदेन वायुतेज-उदकपृथ्वीज्ञानाकाशधातवः / तिथिभेदेन पञ्चमण्डलानि षट्क्षड्भेदेन कायमण्डले बीजन्यासः। अथवा नायकचिह्नभेदेन चिह्नानि सर्वदलेषु। अत्र चिह्नानि कणि[201b]कायां नैर्ऋत्यादीनां क्रमेण-खड्गः। वृक्षः / शक्तिः / कुन्तः / पाशः / पशुः। वज्रम् / शू(श्रु)चिः। चक्रम्। 'दण्डम् / त्रिशूलम् / गदा चेति चिह्नन्यासनियमः। तद्यथा-दैत्यादीनां स्वबोजं भवति न च वले स्वस्ववर्गान्तमध्यम अष्टाविंशत्सु पत्रेष्वपि दिवस वशात् स्वस्ववर्गाक्षराणीति कायमण्डले षष्ट्युत्तरत्रिशतवचतिथिन्यासनियमः // 66 // 10 ज इदानीं द्वारपालरथस्थदेवीनां बीजानि क्रोधराजानामुच्यन्तेया रा वा लाश्च हं हाः खलु षडपि रथेषूर्ध्वमूले स्वरादौ द्वारात् सव्यावसव्ये प्रभवति फणिनां यादिरूढो हकारः / षड्वर्गाः कूटरूपास्त्वपि हयरवलाक्षादियुक्ताश्च याद्या दिक्चक्रे कादिवर्गाश्चलवलयगताश्चादयोऽन्येऽनुलोमाः // 67 // 20 - या रा इत्यादिना। इह पूर्वद्वारे मारीच्या लाः। नीलदण्डस्य यं / दक्षिणद्वारे चुन्दाया वाः। टक्किराजस्य रं। उत्तरद्वारे भृकुटया राः। अचलस्य वं। पश्चिमे वनश्रङलाया याः। महाबलस्यलं। आकाशशद्धया पूर्वद्वाराग्रतो नीलाया हः१२। उष्णीषस्य ह / पातालशुद्धया पश्चिमद्वाराग्रतो रौद्रेक्षणाया "हाः। सुम्भराजस्य है। अथवा चिह्नानि दण्डः / बाणः। मुषलः। गदा। "वज्रः। त्रिशूल इति। शूकरहयसिंहगजाऽनिला अष्टापदरथे इति नियमः। 1. ग. यम आदिना। 2. क. ख. छ. दीर्घ / 3. ग. पद्मपत्रेषु। 4. क. ख. पूर्णिमाऽवा०, ग. पूर्णामा० / 5. क. ख. मण्डलि, ग. मण्डले, च. मण्डल / 6. ग. च. दण्डः / 7. क. वध्यात् / 8. ग. वने / 9. छ. या का। 10. क. ख. च. मारे / 11. ग. च. हं / 12. भो. हाः / 13. भो. हं। 14. ग. हः। 15. च. भो. ह / 16. ग. वज्रम् / 17. क. छ. गज अनि० /