________________ खण्ड 2, प्रकरण : 5 निरुक्त दुम- दोसु मातो दुमो। तीर्थ- तीर्यते तार्यते वा तीर्थम् / विसूचिका–सूचिरिव विदधतीति विसुचिका / आतङ्क- विविधैर्दुःखै विशेषरात्मानमङ्कयतीति आतङ्कः / धन- दधाति धीयते वा धनम् / धीयते धीयन्ते वाऽनेनेति प्राणिन इति धनम् / आलय- आलीयन्ते तस्मिन्नित्यालयः / ग्राम- ग्रसति बुद्ध्यादीन् गुणानिति ग्रामः / आस- अस्से त्ति अस्सेति असति य आसु पहाति त्ति आसो। कुंजर कु-भूमी तं जरेती कंजरं / हरि- हरति ह्रियते वा हरिः। नाम- नयति नीयते वा नाम / उपधि- उपदधाति तीर्थम् उपधिः / उपकरण-- उपकरोतीत्युपकरणम् / आशा- आशंसन्ति तमित्याशा। पांशु- पश्यति पाशयति वा पांशुः / स्थल- तिष्ठति तस्मिन्निति स्थलम / गिर्- गीयते गिरति गृणाति वा गिरा। बृहति वा अनेनेति ब्रह्म। महान्- महन्ति तमिति महान् / पराक्रम- परतः क्रामतीति पराक्रमः / ' यक्ष- नैति क्षयमिति यक्षाः / गिरि- गृणाति गिरन्ति वा तस्मिन् गिरीः / पनि- पाति तामिति पत्निः / नख- .. न क्षीयन्ति नखाः / अक्षि- अश्नोति इति अक्षिः / पतंग- पंतं पतन्तीति पतंगा। अग्गि- अग्गणं अग्गी। खन्यते तत् खनन्ति वा तत् मुखम् / जिह्वा- जायते जयति जिनति वा जिह्वा / नेत्र- नयतीति नेत्रम् / काष्ठ- कश्यतीति काष्ठम् / 411 (पृ० 187) (पृ० 160) (पृ० 161) (पृ० 161) (पृ० 162) (पृ० 205) (पृ० 163) (पृ० 163) (पृ० 198) (पृ० 166) (पृ० 203) (पृ० 203) (पृ० 204) (पृ० 204) (पृ० 204) (पृ० 204) (पृ० 205) (पृ० 206) (पृ० 207) (पृ० 207) (पृ० 208) (पृ० 208) (पृ० 208) (पृ० 208) (पृ० 208) (पृ० 206) (पृ० 206) (पृ० 206) (पृ० 206) (पृ० 206) (पृ० 209) (पृ० 209)